Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1791
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saptamoddiṣṭasaṃskāraṃ spaṣṭayannāha itītyādi // (1) Par.?
iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate // (2) Par.?
kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt // (3) Par.?
kiṃviśiṣṭaḥ samyak labdhavīryaḥ prāptabalo vīryavān rasaḥ capalatvanivṛttaye niyamyata ityarthaḥ // (4) Par.?
viśeṣaścātra kācakūpīṃ mṛdā lipya raso madhye vimucyate / (5.1) Par.?
kalāṃśaṃ ṭaṅkaṇaṃ dattvā madhye kiṃcit pradīyate // (5.2) Par.?
dvāramudrā prakartavyā vajramṛttikayā dṛḍhā / (6.1) Par.?
bhūgarbhe kūpikāṃ sthāpya sitayā garbhapūraṇam // (6.2) Par.?
karīṣāgniḥ prakartavya ekaviṃśaddināvadhi / (7.1) Par.?
ayaṃ niyāmako nāma vahnipratyantakārakaḥ // (7.2) Par.?
rodhanāllabdhavīryasya capalatvanivṛttaye / (8.1) Par.?
kriyate yo rasasvedaḥ proktaṃ niyamanaṃ hi tat // (8.2) Par.?
iti // (9) Par.?
yantralakṣaṇaṃ tu / (10.1) Par.?
catuḥprasthajalādhāraṃ caturaṅgulakānanam / (10.2) Par.?
ghaṭayantramidaṃ proktaṃ tadāpyāyanakaṃ smṛtam iti // (10.3) Par.?
Duration=0.033545970916748 secs.