Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1801
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jarāmaraṇaniṣedhatvena kimādhikyaṃ tadāha ya ityādi // (1) Par.?
ye evaṃvidharasasiddhāste vandyā abhivādanayogyāḥ stutyāśca // (2) Par.?
vadi abhivādanastutyoḥ // (3) Par.?
kiṃviśiṣṭā atyaktaśarīrāḥ na tyaktaṃ śarīraṃ yaiste jīvanmuktā ityarthaḥ // (4) Par.?
śarīraṃ dvividhaṃ sthūlasūkṣmabhedāt pṛthivyaptejovāyvākāśātmakaṃ sthūlaṃ kośatrayātmakaṃ sūkṣmam // (5) Par.?
yathā sūtram / (6.1) Par.?
vijñānamayaṃ manomayaṃ prāṇamayam etat kośatrayaṃ militaṃ sūkṣmaśarīramutpadyate // (6.2) Par.?
anye eva sūkṣmaśarīram // (7) Par.?
atyaktaśarīrarasasiddhāśca ucyante / (8.1) Par.?
manthānabhairavo yogī siddhabuddhaśca kanthaḍī / (8.2) Par.?
koraṇṭakaḥ surānandaḥ siddhapādaśca carpaṭī // (8.3) Par.?
kaṇerī pūjyapādaśca nityanātho nirañjanaḥ / (9.1) Par.?
kapālī bindunāthaśca kākacaṇḍīśvaro gajaḥ // (9.2) Par.?
āllamaḥ prabhudevaśca ghoḍācolī ca ṭhiṇṭhinī / (10.1) Par.?
bhālukir nāgadevaśca khaṇḍī kāpālikas tathā // (10.2) Par.?
ityādayo mahāsiddhā rasabhogaprasādataḥ / (11.1) Par.?
khaṇḍayitvā kāladaṇḍaṃ trilokyāṃ vicaranti te // (11.2) Par.?
iti // (12) Par.?
punaḥ kiṃviśiṣṭāḥ tanuṃ prāptāḥ śarīraṃ grahītāraḥ // (13) Par.?
kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ // (14) Par.?
punaryeṣāṃ mantragaṇāḥ kiṃkarāḥ mantrasamūhā ājñākarā ityarthaḥ // (15) Par.?
Duration=0.057800054550171 secs.