Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1810
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nirmukhatvenābhrakacāraṇopāyamāha niścandrikam ityādi // (1) Par.?
hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ // (2) Par.?
nanu kṣārā rucirāḥ kathaṃ bhavanti ucyate yathā sarjikācūrṇabhāgaikaṃ viṃśadbhāgaṃ jalasya ca // (3) Par.?
tāvatkvāthyaṃ kṣiped bhāṇḍe yāvatphenaṃ sitaṃ bhavet // (4) Par.?
kṣīṇe kṣīṇe jalaṃ dattvā śvetaphenaṃ ca gṛhyate // (5) Par.?
tadā tu ḍekayantreṇa drāvayedagniyogataḥ // (6) Par.?
triḥsaptavāraṃ kartavyaṃ drāvaṇaṃ mūtrasaṃyutam // (7) Par.?
svarjikākṣāranāmāyaṃ drāvaṇe paramo mataḥ // (8) Par.?
iti viśeṣavidhiḥ // (9) Par.?
evamatyuttamāḥ kṣārāḥ syuḥ sampakvāḥ himāḥ // (10) Par.?
punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam // (11) Par.?
rasaḥ pāradaḥ nirmukho'pi evaṃvidhaṃ gaganaṃ carati grāsīkaroti // (12) Par.?
karaṇaṃ granthāntare'sti / (13.1) Par.?
dugdhatrayaṃ kumāryambu gaṅgāputraṃ trimūtrakam / (13.2) Par.?
vaṭaśuṅgamajāraktam ebhir abhraṃ sumarditam // (13.3) Par.?
śatadhā puṭitaṃ cāpi jāyate padmarāgavat / (14.1) Par.?
niścandrikaṃ mṛtaṃ tv abhraṃ vṛddhadehe rasāyanam // (14.2) Par.?
kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām / (15.1) Par.?
iti // (15.2) Par.?
Duration=0.038932085037231 secs.