Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 196
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mantramudrānusaṃdhānasaṃtatodyuktacetasaḥ // (1) Par.?
bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate // (2) Par.?
athādyās tithayaḥ sarve svarā bindvavasānagāḥ // (3) Par.?
tadantaḥ kālayogena somasūryau prakīrtitau // (4) Par.?
pṛthivyādīni tattvāni puruṣāntāni pañcasu // (5) Par.?
kramāt kādiṣu vargeṣu makārānteṣu suvrate // (6) Par.?
vāyvagnisalilendrāṇāṃ dhāraṇānāṃ catuṣṭayam // (7) Par.?
tadūrdhve śādi vikhyātaṃ purastād brahmapañcakam // (8) Par.?
amūlā tatkramāj jñeyā kṣāntā sṛṣṭir udāhṛtā // (9) Par.?
sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini // (10) Par.?
iyaṃ yoniḥ samākhyātā sarvatantreṣu sarvadā // (11) Par.?
iti śrītrīśikāśāstraproktanyāyena mātṛkā // (12) Par.?
akārādivisargāntasvaraṣoḍaśagarbhiṇī // (13) Par.?
ata evādibindvantadaśapañcatithikramā // (14) Par.?
tadātmakataduttīrṇabindudvaṃdvavibhūṣitā // (15) Par.?
ata eva jagat sarvaṃ sṛjaty antar anuttare // (16) Par.?
tat pañcadaśakasyāntaruddhṛtaiḥ pañcabhiḥ svaraiḥ // (17) Par.?
a i u ṛ ᄆ vinyāsaiḥ kādimāntaṃ ca vācakam // (18) Par.?
kṣityādipuruṣāntaṃ ca vācyaṃ tattvakadambakam // (19) Par.?
pañcapañcakabhedena pañcapañcavijṛmbhitam // (20) Par.?
bahiś cānuttarād eva sṛjatī viśvam īdṛśam // (21) Par.?
vāyvagnisalilendrāṇāṃ kramād yaralavātmanām // (22) Par.?
anuttarecchonmeṣākhyatritayānyonyasaṃdhitaḥ // (23) Par.?
kiṃcānuttaraṣaṇḍhākhyadvayasaṃdhivaśād api // (24) Par.?
utthitānāṃ kalāvidyāmāyārāgābhidhāyinām // (25) Par.?
svarūpagopanāt sarvakartṛtvādyapasārataḥ // (26) Par.?
khaṇḍitasya paśoḥ kiṃcitkartṛtvādipradāyinām // (27) Par.?
māyordhvaśuddhavidyāditattvārohanirodhanāt // (28) Par.?
mūlād adho 'varohasya nirodhāc ca triśaṅkuvat // (29) Par.?
madhye saṃsthāpitasyāsya dhāraṇād dhāraṇātmanām // (30) Par.?
yatis tu bhāvābhāvānāṃ vyavasthodayadāyinī // (31) Par.?
kālo 'pi tāṃ mahāmāyāṃ svatantrām anuvartate // (32) Par.?
ityuktyā kālaniyatiyuktatvāt ṣaḍvidhātmanām // (33) Par.?
sphārayantī vapuḥ paścāt tadūrdhvaṃ śādipañcakam // (34) Par.?
sadyojātādikeśānaparyantabrahmavigraham // (35) Par.?
sūkṣmarūpamahīvārivahnivāyunabhomayam // (36) Par.?
krameṇa śuddhavidyeśasādaśaktiśivātmakam // (37) Par.?
visphārayantī svāntaḥsthaṃ visargakalayā bahiḥ // (38) Par.?
kādisāntākṣarāntasthaḥ kṣakāro 'py antimo yataḥ // (39) Par.?
ato 'kārahakārābhyām aham ity apṛthaktayā // (40) Par.?
prapañcaṃ śivaśaktibhyāṃ kroḍīkṛtya prakāśate // (41) Par.?
asyās tv evaṃprabhāvāyāś cakraṃ yat tad ihoditam // (42) Par.?
anuttarecchonmeṣādispandaśaktikadambakam // (43) Par.?
tatsaṃbodhaś cidānandaghanasvātmānusaṃhitiḥ // (44) Par.?
athedṛṅmātṛkācakrasambodhodbodhitātmanaḥ // (45) Par.?
Duration=0.098356962203979 secs.