Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2120
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śarīrād bahir yā manasaḥ śarīranairapekṣyeṇa vṛttiḥ sā mahāvidehā nāma vigataśarīrāhaṃkāradārḍhyadvāreṇocyate // (1) Par.?
tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati // (2) Par.?
ayam arthaḥ // (3) Par.?
śarīrāhaṃkāre sati yā manaso bahirvṛttiḥ sā kalpitetyucyate // (4) Par.?
yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante // (5) Par.?
tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha // (6.1) Par.?
Duration=0.011950016021729 secs.