Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2154
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
padārthānāṃ bhedahetavaḥ jātilakṣaṇadeśā bhavanti // (1) Par.?
kvacidbhedahetur jātiḥ yathā gauriyaṃ mahiṣīyam iti // (2) Par.?
jātyā tulyayoḥ lakṣaṇaṃ bhedahetuḥ yathā iyaṃ karburā iyam aruṇeti // (3) Par.?
jātyā lakṣaṇena cābhinnayor bhedahetur deśo dṛṣṭaḥ yathā tulyapramāṇayorāmalakayor bhinnadeśasthitayoḥ // (4) Par.?
yatra punarbhedo'vadhārayituṃ na śakyate yathaikadeśasthitayoḥ śuklayoḥ pārthivayoḥ paramāṇvoḥ // (5) Par.?
tathāvidhe viṣaye bhedāya kṛtasaṃyamasya yadā bhedena jñānamupajāyate tadā tadabhyāsāt sūkṣmāṇyapi tattvāni bhedena pratipādyante // (6) Par.?
etad uktaṃ bhavati yatra kenacid upāyena bhedo nāvadhārayituṃ śakyastatra saṃyamādbhavatyeva bhedapratipattiḥ sūkṣmāṇāṃ tattvānāṃ // (7) Par.?
uktasya vivekajanyajñānasya saṃjñāṃ viṣayaṃ svabhāvyaṃ vyākhyātum āha // (8.1) Par.?
Duration=0.049288034439087 secs.