Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2156
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sattvapuruṣau uktalakṣaṇau // (1) Par.?
tayoḥ śuddhisāmye kaivalyam // (2) Par.?
cittasattvasya sarvvathā kartṛtvābhimānanivṛttyā svakāraṇe 'nupraveśaḥ śuddhiḥ // (3) Par.?
puruṣasya śuddhir upacaritabhogābhāvaḥ // (4) Par.?
iti dvayoḥ samānāyāṃ śuddhau puruṣasya kaivalyaṃ utpadyate mokṣo bhavatītyarthaḥ // (5) Par.?
tad evam antaraṅgayogāṅgatrayam abhidhāya tasya ca saṃyamasaṃjñāṃ kṛtvā saṃyamasya viṣayapradarśanārthaṃ pariṇāmatrayamupapādya saṃyamabalotpadyamānāḥ pūrvāntāparāntamadhyabhāvāḥ siddhīrupadarśya samādhyāśvāsotpattaye bāhyā bhuvanajñānādirūpā ābhyantarāśca kāyavyūhajñānādirūpāḥ pradarśya samādhyupayogāyendriyaprāṇādijayapūrvikāḥ pradarśya paramapuruṣārthasiddhaye yathākramam avasthāsahitabhūtajayendriyasattvajayodbhavāśca vyākhyāya vivekajñānotpattaye tāṃstān upāyān upanyasya tārakasya sarvasamādhyavasthāparyantabhavasya svarūpamabhidhāya tatsamāpatteḥ kṛtādhikārasya cittasattvasya svakāraṇānupraveśāt kaivalyamutpadyate ityabhihitaṃ iti vyākṛto vibhutipādaḥ // (6) Par.?
Duration=0.0089340209960938 secs.