Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 238
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parpaṭo jīvakaś caivarṣabhakaḥ śrāvaṇī dvidhā / (1.1) Par.?
medādvayam ṛddhivṛddhī dhūmrapattrā prasāraṇī // (1.2) Par.?
catuṣpāṣāṇabhedaḥ syāt kanyā barhiśikhā tathā / (2.1) Par.?
kṣīriṇīdvitayaṃ caiva trāyamāṇā rudantikā // (2.2) Par.?
brāhmī dvidhā ca vandākaḥ kulatthā taṇḍulīyakaḥ / (3.1) Par.?
civillo nāgaśuṇḍī ca kuṭumbī sthalapadminī // (3.2) Par.?
jambūś ca nāgadantī ca viṣṇukrāntā kuṇañjaraḥ / (4.1) Par.?
bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // (4.2) Par.?
kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / (5.1) Par.?
punarnavātrayaṃ proktaṃ vasuko dvividhaḥ smṛtaḥ // (5.2) Par.?
sarpiṇī cālir matsyākṣī guṇḍālāvanipāṭalī / (6.1) Par.?
syāt pāṇḍuraphalī śvetā brahmadaṇḍī dravantikā // (6.2) Par.?
droṇapuṣpīdvayaṃ caiva jhaṇḍūr gorakṣadugdhikā / (7.1) Par.?
navabāṇamitāḥ kṣudrakṣupāḥ proktā yathākramāt // (7.2) Par.?
parpaṭa
parpaṭaś carako reṇus tṛṣṇāriḥ kharako rajaḥ / (8.1) Par.?
śītaḥ śītapriyaḥ pāṃśuḥ kalpāṅgī varmakaṇṭakaḥ // (8.2) Par.?
kṛśaśākhaḥ parpaṭakaḥ sutikto raktapuṣpakaḥ / (9.1) Par.?
pittāriḥ kaṭupattraś ca kavaco 'ṣṭādaśābhidhaḥ // (9.2) Par.?
parpaṭaḥ śītalas tiktaḥ pittaśleṣmajvarāpahaḥ / (10.1) Par.?
raktadāhāruciglānimadavibhramanāśanaḥ // (10.2) Par.?
jīvaka
jīvako jīvano jīvyaḥ śṛṅgāhvaḥ prāṇadaḥ priyaḥ / (11.1) Par.?
cirajīvī ca madhuro maṅgalyaḥ kūrcaśīrṣakaḥ // (11.2) Par.?
hrasvāṅgo vṛddhidaś cokto hy āyuṣmān jīvadas tathā / (12.1) Par.?
dīrghāyur baladaś caiva nāmāny etāni ṣoḍaśa // (12.2) Par.?
jīvako madhuraḥ śīto raktapittānilārtijit / (13.1) Par.?
kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ // (13.2) Par.?
ṛṣabha
ṛṣabho gopatir dhīro viṣāṇī dhūrddharo vṛṣaḥ / (14.1) Par.?
kakudmān puṅgavo voḍhā śṛṅgī dhuryaś ca bhūpatiḥ // (14.2) Par.?
kāmī ṛkṣapriyaś cokṣā lāṅgulī gauś ca bandhuraḥ / (15.1) Par.?
gorakṣo vanavāsī ca jñeyo viṃśatināmakaḥ // (15.2) Par.?
ṛṣabho madhuraḥ śītaḥ pittaraktavirekanut / (16.1) Par.?
śukraśleṣmakaro dāhakṣayajvaraharaś ca saḥ // (16.2) Par.?
śrāvaṇī
śrāvaṇī syān muṇḍitikā bhikṣuḥ śravaṇaśīrṣikā / (17.1) Par.?
śravaṇā ca pravrajitā parivrājī tapodhanā // (17.2) Par.?
śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut / (18.1) Par.?
āmātīsārakāsaghnī viṣacchardivināśinī // (18.2) Par.?
mahāśrāvaṇikā
mahāśrāvaṇikānyā sā mahāmuṇḍī ca locanī / (19.1) Par.?
kadambapuṣpī vikacā kroḍacūḍā palaṅkaṣā // (19.2) Par.?
nadīkadambo muṇḍākhyā mahāmuṇḍanikā ca sā / (20.1) Par.?
chinnā granthinikā mātā sthavirā lobhanī tathā / (20.2) Par.?
bhūkadambo 'lambuṣā syād iti saptadaśāhvayā // (20.3) Par.?
mahāmuṇḍy uṣṇatiktā ca īṣad gaulyā marucchidā / (21.1) Par.?
svarakṛd rocanī caiva mehahṛc ca rasāyanī // (21.2) Par.?
medā
medā vasā maṇicchidrā jīvanī śalyaparṇikā / (22.1) Par.?
nakhacchedyā himā raṅgā madhyadeśe prajāyate // (22.2) Par.?
medaḥsārā snehavatī medinī madhurā varā / (23.1) Par.?
snigdhā medodravā sādhvī śalyadā bahurandhrikā / (23.2) Par.?
ūnaviṃśatyāhvayā sā matā pūruṣadantikā // (23.3) Par.?
medā tu madhurā śītā pittadāhārtikāsanut / (24.1) Par.?
rājayakṣmajvaraharā vātadoṣakarī ca sā // (24.2) Par.?
mahāmedā
mahāmedā vasucchidrā jīvanī pāṃśurāgiṇī / (25.1) Par.?
deveṣṭā suramedā ca divyā devamaṇis tathā // (25.2) Par.?
devagandhā mahācchidrā ṛkṣārhā rudrasaṃmitā / (26.1) Par.?
mahāmedābhidhaḥ kando latājātaḥ supāṇḍuraḥ / (26.2) Par.?
medāpi śuklakandaḥ syān medodhātum iva sravet // (26.3) Par.?
mahāmedā himā rucyā kaphaśukrapravṛddhikṛt / (27.1) Par.?
hanti dāhāsrapittāni kṣayavātajvaraṃ ca sā // (27.2) Par.?
ṛddhi
ṛddhiḥ siddhiḥ prāṇadā jīvadātrī siddhā yogyā cetanīyā rathāṅgī / (28.1) Par.?
maṅgalyā syāl lokakāntā yaśasyā jīvaśreṣṭhā dvādaśāhvā krameṇa // (28.2) Par.?
vṛddhi
vṛddhis tuṣṭiḥ puṣṭidā vṛddhidātrī maṅgalyā śrīḥ sampad āśīr janeṣṭā / (29.1) Par.?
lakṣmīr bhūtir mut sukhaṃ jīvabhadrā syād ity eṣā lokasaṃjñā krameṇa // (29.2) Par.?
ṛddhir vṛddhiś ca kandau dvau bhavataḥ kośayāmale / (30.1) Par.?
śvetaromānvitaḥ kando latājātaḥ sarandhrakaḥ // (30.2) Par.?
tūlagranthisamā ṛddhir vāmāvartaphalā ca sā / (31.1) Par.?
vṛddhis tu dakṣiṇāvartaphalā proktā maharṣibhiḥ // (31.2) Par.?
ṛddhir vṛddhiś ca madhurā susnigdhā tiktaśītalā / (32.1) Par.?
rucimedhākarī śleṣmakrimikuṣṭhaharā parā // (32.2) Par.?
prayogeṣv anayor ekaṃ yathālābhaṃ prayojayet / (33.1) Par.?
yatra dvayānusṛṣṭiḥ syād dvayam apy atra yojayet // (33.2) Par.?
dhūmrapattrā
dhūmrapattrā tu dhūmrāhvā sulabhā tu svayambhuvā / (34.1) Par.?
gṛdhrapattrā ca gṛdhrāṇī krimighnī strīmalāpahā // (34.2) Par.?
dhūmrapattrā rase tiktā śophaghnī krimināśinī / (35.1) Par.?
uṣṇā kāsaharā caiva rucyā dīpanakāriṇī // (35.2) Par.?
prasāraṇī
prasāraṇī suprasarā sāraṇī saraṇī sarā / (36.1) Par.?
cāruparṇī rājabalā bhadraparṇī pratānikā // (36.2) Par.?
prabalā rājaparṇī ca balyā bhadrabalā tathā / (37.1) Par.?
candravallī prabhadrā ca jñeyā pañcadaśāhvayā // (37.2) Par.?
prasāraṇī gurūṣṇā ca tiktā vātavināśinī / (38.1) Par.?
arśaḥśvayathuhantrī ca malaviṣṭambhahāriṇī // (38.2) Par.?
pāṣāṇabhedaka
pāṣāṇabhedako 'śmaghnaḥ śilābhedo 'śmabhedakaḥ / (39.1) Par.?
śvetā copalabhedī ca nagajic chiligarbhajā // (39.2) Par.?
pāṣāṇabhedo madhuras tikto mehavināśanaḥ / (40.1) Par.?
tṛḍdāhamūtrakṛcchraghnaḥ śītalaś cāśmarīharaḥ // (40.2) Par.?
vaṭapattrī
anyā tu vaṭapattrī syād anyā cairāvatī ca sā / (41.1) Par.?
godhāvatīrāvatī ca śyāmā khaṭvāṅganāmikā // (41.2) Par.?
vaṭapattrī himā gaulyā mehakṛcchravināśinī / (42.1) Par.?
baladā vraṇahantrī ca kiṃcid dīpanakāriṇī // (42.2) Par.?
śvetā
anyā śvetā śilāvalkā śilājā śailavalkalā / (43.1) Par.?
valkalā śailagarbhāhvā śilātvak saptanāmikā // (43.2) Par.?
śilāvalkaṃ himaṃ svādu mehakṛcchravināśanam / (44.1) Par.?
mūtrarodhāśmarīśūlakṣayapittāpahārakam // (44.2) Par.?
kṣudrapāṣāṇabheda
kṣudrapāṣāṇabhedānyā catuṣpattrī ca pārvatī / (45.1) Par.?
nāgabhūr aśmaketuś ca giribhūḥ kandarodbhavā // (45.2) Par.?
śailodbhavā ca girijā nagajā ca daśāhvayā / (46.1) Par.?
kṣudrapāṣāṇabhedā tu vraṇakṛcchrāśmarīharā // (46.2) Par.?
gṛhakanyā
gṛhakanyā kumārī ca kanyakā dīrghapattrikā / (47.1) Par.?
sthaleruhā mṛduḥ kanyā bahupattrāmarājarā // (47.2) Par.?
kaṇṭakaprāvṛtā vīrā bhṛṅgeṣṭā vipulasravā / (48.1) Par.?
brahmaghnī taruṇī rāmā kapilā cāmbudhisravā / (48.2) Par.?
sukaṇṭakā sthūladalety ekaviṃśatināmakā // (48.3) Par.?
gṛhakanyā himā tiktā madagandhiḥ kaphāpahā / (49.1) Par.?
pittakāsaviṣaśvāsakuṣṭhaghnī ca rasāyanī // (49.2) Par.?
barhicūḍā
barhicūḍā tu śikhinī śikhāluḥ suśikhā śikhā / (50.1) Par.?
śikhābalā kekiśikhā mayūrādyabhidhā śikhā // (50.2) Par.?
barhicūḍā rase svādur mūtrakṛcchravināśinī / (51.1) Par.?
bālagrahādidoṣaghnī vaśyakarmaṇi śasyate // (51.2) Par.?
kṣīriṇī
kṣīriṇī kāñcanakṣīrī karṣaṇī kaṭuparṇikā / (52.1) Par.?
tiktadugdhā haimavatī himadugdhā himāvatī // (52.2) Par.?
himādrijā pītadugdhā yavaciñcā himodbhavā / (53.1) Par.?
haimī ca himajā ceti caturekaguṇāhvayā // (53.2) Par.?
kṣīriṇī kaṭutiktā ca recanī śophatāpanut / (54.1) Par.?
krimidoṣakaphaghnī ca pittajvaraharā ca sā // (54.2) Par.?
svarṇakṣīrī
svarṇakṣīrī svarṇadugdhā svarṇāhvā rukmiṇī tathā / (55.1) Par.?
suvarṇā hemadugdhī ca hemakṣīrī ca kāñcanī // (55.2) Par.?
svarṇakṣīrī himā tiktā krimipittakaphāpahā / (56.1) Par.?
mūtrakṛcchrāśmarīśophadāhajvaraharā parā // (56.2) Par.?
trāyamāṇā
trāyamāṇā kṛtatrāṇā trāyantī trāyamāṇikā / (57.1) Par.?
balabhadrā sukāmā ca vārṣikī girijānujā // (57.2) Par.?
maṅgalyāhvā devabalā pālanī bhayanāśinī / (58.1) Par.?
avanī rakṣaṇī trāṇā vijñeyā ṣoḍaśāhvayā // (58.2) Par.?
trāyantī śītamadhurā gulmajvarakaphāsranut / (59.1) Par.?
bhramatṛṣṇākṣayaglāniviṣacchardivināśinī // (59.2) Par.?
rudantī
syād rudantī sravattoyā saṃjīvany amṛtasravā / (60.1) Par.?
romāñcikā mahāmāṃsī caṇapattrī sudhāsravā // (60.2) Par.?
rudantī kaṭutiktoṣṇā kṣayakrimivināśinī / (61.1) Par.?
raktapittakaphaśvāsamehahārī rasāyanī // (61.2) Par.?
caṇapattrasamaṃ pattraṃ kṣupaṃ caiva tathāmlakam / (62.1) Par.?
śiśire jalabindūnāṃ sravantīti rudantikā // (62.2) Par.?
brāhmī
brāhmī sarasvatī saumyā suraśreṣṭhā suvarcalā / (63.1) Par.?
kapotavegā vaidhātrī divyatejā mahauṣadhī // (63.2) Par.?
svāyambhuvī somalatā surejyā brahmakanyakā / (64.1) Par.?
maṇḍūkamātā matsyākṣī maṇḍūkī surasā tathā // (64.2) Par.?
medhyā vīrā bhāratī ca varā ca parameṣṭhinī / (65.1) Par.?
divyā ca śāradī ceti caturviṃśatināmakā // (65.2) Par.?
brāhmī himā kaṣāyā ca tiktā vātāsrapittajit / (66.1) Par.?
buddhiṃ prajñāṃ ca medhāṃ ca kuryād āyuṣyavardhanī // (66.2) Par.?
laghubrāhmī
brāhmī tu kṣudrapattrānyā laghubrāhmī jalodbhavā / (67.1) Par.?
brāhmī tiktarasoṣṇā ca sarā vātāmaśophajit // (67.2) Par.?
vandāka
vandākaḥ pādaparuhā śikharī tarurohiṇī / (68.1) Par.?
vṛkṣādanī vṛkṣaruhā kāmavṛkṣaś ca śekharī // (68.2) Par.?
keśarūpā taruruhā tarusthā gandhamedinī / (69.1) Par.?
kāminī taruruṭ śyāmā drupadī ṣoḍaśābhidhāḥ // (69.2) Par.?
vandākas tiktaśiśiraḥ kaphapittaśramāpahaḥ / (70.1) Par.?
vaśyādisiddhido vṛṣyaḥ kaṣāyaś ca rasāyanaḥ // (70.2) Par.?
kulatthā
kulatthā dṛkprasādā ca jñeyāraṇyakulatthikā / (71.1) Par.?
kulālī locanahitā cakṣuṣyā kumbhakārikā // (71.2) Par.?
kulatthikā kaṭus tiktā syād arśaḥśūlanāśanī / (72.1) Par.?
vibandhādhmānaśamanī cakṣuṣyā vraṇaropaṇī // (72.2) Par.?
taṇḍulīya
taṇḍulīyas tu bhaṇḍīras taṇḍulī taṇḍulīyakaḥ / (73.1) Par.?
granthilo bahuvīryaś ca meghanādo ghanasvanaḥ // (73.2) Par.?
suśākaḥ pathyaśākaś ca sphūrjathuḥ svanitāhvayaḥ / (74.1) Par.?
vīras taṇḍulanāmā ca paryāyāś ca caturdaśa // (74.2) Par.?
taṇḍulīyas tu śiśiro madhuro viṣanāśanaḥ / (75.1) Par.?
rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ // (75.2) Par.?
civillikā
civillikā raktadalā kharacchadā syāt kṣudragholī madhumālapattrikā / (76.1) Par.?
civillikā caiva kaṭuḥ kaṣāyikā jvare 'tisāre ca hitā rasāyanī // (76.2) Par.?
hastiśuṇḍī
hastiśuṇḍī mahāśuṇḍī śuṇḍī ghūsarapattrikā / (77.1) Par.?
hastiśuṇḍī kaṭūṣṇā syāt saṃnipātajvarāpahā // (77.2) Par.?
kuṭumbinī
kuṭumbinī payasyā ca kṣīriṇī jalakāmukā / (78.1) Par.?
vakraśalyā durādharṣā krūrakarmā jhiriṇṭikā // (78.2) Par.?
śītā praharajāyā ca śītalā ca jaleruhā / (79.1) Par.?
vikhyātā kila vidvadbhir eṣā dvādaśanāmabhiḥ // (79.2) Par.?
kuṭumbinī tu madhurā grāhiṇī kaphapittanut / (80.1) Par.?
vraṇāsradoṣakaṇḍūtināśanī sā rasāyanī // (80.2) Par.?
sthalapadmī
sthalapadmī tu padmāhvā cāraṭī padmacāriṇī / (81.1) Par.?
sugandhamūlāmburuhā lakṣmīśreṣṭhā supuṣkarā // (81.2) Par.?
ramyā padmavatī cāticarā sthūlaruhā smṛtā / (82.1) Par.?
jñeyā puṣkariṇī caiva puṣkarādyā ca parṇikā / (82.2) Par.?
puṣkarādiyutā nāḍī proktā pañcadaśāhvayā // (82.3) Par.?
sthalapadmī:: medic. properties
sthalādipadminī gaulyā tiktā śītā ca vāntinut / (83.1) Par.?
raktapittaharā mehabhūtātīsāranāśanī // (83.2) Par.?
jambū
jambūr jāmbavatī vṛttā vṛttapuṣpā ca jāmbavī / (84.1) Par.?
madaghnī nāgadamanī durdharṣā duḥsahā nava // (84.2) Par.?
jñeyā jambūs tridoṣaghnī tīkṣṇoṣṇā kaṭutiktakā / (85.1) Par.?
udarādhmānadoṣaghnī koṣṭhaśodhanakāriṇī // (85.2) Par.?
nāgadantī
nāgadantī śvetaghaṇṭā madhupuṣpā viśodhanī / (86.1) Par.?
nāgasphotā viśālākṣī nāgacchatrā vicakṣaṇā // (86.2) Par.?
sarpapuṣpī śuklapuṣpī svādukā śītadantikā / (87.1) Par.?
sitapuṣpī sarpadantī nāginī bāṇabhūmitā // (87.2) Par.?
nāgadantī kaṭus tiktā rūkṣā vātakaphāpahā / (88.1) Par.?
medhākṛd viṣadoṣaghnī pācanī śubhadāyinī / (88.2) Par.?
gulmaśūlodaravyādhikaṇṭhadoṣanikṛntanī // (88.3) Par.?
viṣṇukrāntā
viṣṇukrāntā harikrāntā nīlapuṣpāparājitā / (89.1) Par.?
nīlakrāntā satīnā ca vikrāntā chardikā ca sā / (89.2) Par.?
viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā // (89.3) Par.?
kuṇañjara
kuṇañjaraḥ kuṇañjī ca kuṇañjo 'raṇyavāstukaḥ / (90.1) Par.?
kuṇañjo madhuro rucyo dīpanaḥ pācano hitaḥ // (90.2) Par.?
bhūdhātrī
bhūmyāmalī tamālī ca tālī caiva tamālikā / (91.1) Par.?
uccaṭā dṛḍhapādī ca vitunnā ca vitunnikā // (91.2) Par.?
bhūdhātrī cāruṭā vṛṣyā viṣaghnī bahupatrikā / (92.1) Par.?
bahuvīryāhibhayadā viśvaparṇī himālayā / (92.2) Par.?
jaṭā vīrā ca nāmnāṃ sā bhaved ekonaviṃśatiḥ // (92.3) Par.?
bhūdhātrī tu kaṣāyāmlā pittamehavināśanī / (93.1) Par.?
śiśirā mūtrarogārtiśamanī dāhanāśanī // (93.2) Par.?
gorakṣī
gorakṣī sarpadaṇḍī ca dīrghadaṇḍī sudaṇḍikā / (94.1) Par.?
citralā gandhabahulā gopālī pañcaparṇikā // (94.2) Par.?
gorakṣī madhurā tiktā śiśirā dāhapittanut / (95.1) Par.?
visphoṭavāntyatīsārajvaradoṣavināśanī // (95.2) Par.?
golomikā
golomikā tu godhūmī gojā kroṣṭukapucchikā / (96.1) Par.?
gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // (96.2) Par.?
golomikā kaṭus tiktā tridoṣaśamanī himā / (97.1) Par.?
mūlarogāsradoṣaghnī grāhiṇī dīpanī ca sā // (97.2) Par.?
dugdhaphenī
dugdhaphenī payaḥphenī phenadugdhā payasvinī / (98.1) Par.?
lūtārir vraṇaketuś ca gojāparṇī ca saptadhā // (98.2) Par.?
dugdhaphenī kaṭus tiktā śiśirā viṣanāśinī / (99.1) Par.?
vraṇāpasāriṇī rucyā yuktyā caiva rasāyanī // (99.2) Par.?
kṣudrāmlikā
kṣudrāmlikā tu cāṅgerī cukrāhvā cukrikā ca sā / (100.1) Par.?
loṇāmlā ca catuṣparṇī loṇā loḍāmlapatrikā // (100.2) Par.?
ambaṣṭhāmlavatī caiva amlā dantaśaṭhā matā / (101.1) Par.?
śastrāṅgā cāmlapattrī ca jñeyā pañcadaśāhvayā // (101.2) Par.?
kṣudrāmlī ca rase sāmlā soṣṇā sā vahnivardhanī / (102.1) Par.?
rucikṛd grahaṇīdoṣadurnāmaghnī kaphāpahā // (102.2) Par.?
raktapādī
raktapādī śamīpattrā spṛkkā khadirapatrikā / (103.1) Par.?
saṅkocanī samaṅgā ca namaskārī prasāriṇī // (103.2) Par.?
lajjāluḥ saptaparṇī syāt khadirī gaṇḍamālikā / (104.1) Par.?
lajjā ca lajjikā caiva sparśalajjāsrarodhanī // (104.2) Par.?
raktamūlā tāmramūlā svaguptāñjalikārikā / (105.1) Par.?
nāmnāṃ viṃśatir ity uktā lajjāyās tu bhiṣagvaraiḥ // (105.2) Par.?
raktapādī kaṭuḥ śītā pittātīsāranāśanī / (106.1) Par.?
śophadāhaśramaśvāsavraṇakuṣṭhakaphāsranut // (106.2) Par.?
vaiparītyā
lajjālur vaiparītyānyā alpakṣupabṛhaddalā / (107.1) Par.?
vaiparītyā tu lajjālur hy abhidhāne prayojayet // (107.2) Par.?
lajjālur vaiparītyāhvā kaṭur uṣṇā kaphāmanut / (108.1) Par.?
raso niyāmako 'tyantanānāvijñānakārakaḥ // (108.2) Par.?
haṃsapādī
raktapādyaparā proktā tripadā haṃsapādikā / (109.1) Par.?
ghṛtamaṇḍalikā jñeyā viśvagranthis tripādikā // (109.2) Par.?
vipādī kīṭamārī ca hemapādī madhusravā / (110.1) Par.?
karṇāṭī tāmrapattrī ca vikrāntā suvahā tathā // (110.2) Par.?
brahmādanī padāṅgī ca śītāṅgī sutapādukā / (111.1) Par.?
saṃcāriṇī ca padikā prahlādī kīlapādikā // (111.2) Par.?
godhāpadī ca haṃsāṅghrir dhārttarāṣṭrapadī tathā / (112.1) Par.?
haṃsapādī ca vijñeyā nāmnā caiṣā śarākṣidhā // (112.2) Par.?
haṃsapādī kaṭūṣṇā syāt viṣabhūtavināśinī / (113.1) Par.?
bhrāntyapasmāradoṣaghnī vijñeyā ca rasāyanī // (113.2) Par.?
kātharā
kātharā hayaparyāyaiḥ kātharāntaiḥ prakīrtitā / (114.1) Par.?
aśvakātharikā tiktā vātaghnī dīpanī parā // (114.2) Par.?
punarnavā
punarnavā viśākhaś ca kaṭhillaḥ śaśivāṭikā / (115.1) Par.?
pṛthvī ca sitavarṣābhūr dīrghapatraḥ kaṭhillakaḥ // (115.2) Par.?
śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / (116.1) Par.?
kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // (116.2) Par.?
raktapunarnavā
punarnavānyā raktākhyā krūrā maṇḍalapattrikā / (117.1) Par.?
raktakāṇḍā varṣaketur lohitā raktapattrikā // (117.2) Par.?
vaiśākhī raktavarṣābhūḥ śophaghnī raktapuṣpikā / (118.1) Par.?
vikasvarā viṣaghnī ca prāvṛṣeṇyā ca sāriṇī // (118.2) Par.?
varṣābhavaḥ śoṇapatraḥ śoṇaḥ saṃmīlitadrumaḥ / (119.1) Par.?
punarnavo navo navyaḥ syād dvāviṃśatisaṃjñayā // (119.2) Par.?
raktā punarnavā tiktā sāriṇī śophanāśinī / (120.1) Par.?
daradoṣaghnī pāṇḍupittapramardinī // (120.2) Par.?
nīlapunarnavā
nīlā punarnavā nīlā śyāmā nīlapunarnavā / (121.1) Par.?
kṛṣṇākhyā nīlavarṣābhūr nīlinī svābhidhānvitā // (121.2) Par.?
nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī / (122.1) Par.?
hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā // (122.2) Par.?
vasuka
vasuko 'tha vasuḥ śaivo vaso 'tha śivamallikā / (123.1) Par.?
pāśupataḥ śivamataḥ sureṣṭaḥ śivaśekharaḥ / (123.2) Par.?
sito rakto dvidhā prokto jñeyaḥ sa ca navābhidhaḥ // (123.3) Par.?
vasukau kaṭutiktoṣṇau pāke śītau ca dīpanau / (124.1) Par.?
ajīrṇavātagulmaghnau śvetaś caiva rasāyanaḥ // (124.2) Par.?
sarpiṇī
sarpiṇī bhujagī bhogī kuṇḍalī pannagī phaṇī / (125.1) Par.?
ṣaḍabhidhā sarpiṇī syād viṣaghnī kucavardhanī // (125.2) Par.?
vṛścikā
vṛścikā nakhaparṇī ca picchilāpyalipattrikā / (126.1) Par.?
vṛścikā picchalāmlā syād antravṛddhyādidoṣanut // (126.2) Par.?
brāhmī
brāhmī vayasyā matsyākṣī mīnākṣī somavallarī / (127.1) Par.?
matsyākṣī śiśirā rucyā vraṇadoṣakṣayāpahā // (127.2) Par.?
guṇḍālā
guṇḍālā tu jalodbhūtā gucchabudhnā jalāśayā / (128.1) Par.?
guṇḍālā kaṭutiktoṣṇā śophavraṇavināśanī // (128.2) Par.?
bhūpātalī
bhūpāṭalī ca kumbhī ca bhūtālī raktapuṣpikā / (129.1) Par.?
bhūpāṭalī kaṭūṣṇā ca pārade suprayojikā // (129.2) Par.?
pāṭalī
pāṭalī pāṇḍuraphalī dhūsarā vṛttabījakā / (130.1) Par.?
bhūriphalī tathā pāṇḍuphalī syāt ṣaḍvidhābhidhā // (130.2) Par.?
śiśirā pāṇḍuraphalī gaulyā kṛcchrārtidoṣahā / (131.1) Par.?
balyā pittaharā vṛṣyā mūtrāghātanivāraṇī // (131.2) Par.?
śvetā
śvetā tu churikāpattrī parvamūlāpyavipriyā / (132.1) Par.?
śvetātimadhurā śītā stanyadā rucikṛt parā // (132.2) Par.?
brahmadaṇḍī
brahmadaṇḍy ajalādaṇḍī kaṇṭapattraphalā ca sā / (133.1) Par.?
brahmadaṇḍī kaṭūṣṇā syāt kaphaśophānilāpahā // (133.2) Par.?
dravantī
dravantī śāmbarī citrā nyagrodhī śatamūlikā / (134.1) Par.?
pratyakśreṇī vṛṣā caṇḍā pattraśreṇy ākhukarṇikā // (134.2) Par.?
mūṣakāhvādikā karṇī pratiparṇīśiphā sā / (135.1) Par.?
sahasramūlī vikrāntā jñeyā syāc caturekadhā // (135.2) Par.?
dravantī madhurā śītā rasabandhakarī parā / (136.1) Par.?
jvaraghnī krimihā śūlaśamanī ca rasāyanī // (136.2) Par.?
droṇapuṣpī
droṇapuṣpī dīrghapattrā kumbhayoniḥ kutumbikā / (137.1) Par.?
citrākṣupaḥ kutumbā ca supuṣpā citrapattrikā // (137.2) Par.?
droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā / (138.1) Par.?
agnimāndyaharā caiva pathyā vātāpahāriṇī // (138.2) Par.?
mahādroṇā
anyā caiva mahādroṇā kurumbā devapūrvakā / (139.1) Par.?
divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // (139.2) Par.?
devadroṇī kaṭus tiktā medhyā vātārtibhūtanut / (140.1) Par.?
kaphamāndyāpahā caiva yuktyā pāradaśodhane // (140.2) Par.?
jhaṇḍū
jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā / (141.1) Par.?
jhaṇḍūḥ kaṭukaṣāyaḥ syāt jvarabhūtagrahāpahā // (141.2) Par.?
gorakṣadugdhī
gorakṣadugdhī gorakṣī tāmradugdhī rasāyanī / (142.1) Par.?
bahupattrā mṛtājīvī mṛtasaṃjīvanī muniḥ // (142.2) Par.?
gorakṣadugdhī madhurā vṛṣyā sā grāhiṇī himā / (143.1) Par.?
sarvavaśyakarī caiva rase siddhiguṇapradā // (143.2) Par.?
itthaṃ vitatya viśadīkriyamāṇanānākṣudrakṣupāhvayaguṇapraguṇāpavargam / (144.1) Par.?
vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ / (144.2) Par.?
teṣāṃ kṣupāṇāṃ vargo 'yam ādāne dhātur ucyate // (144.3) Par.?
dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm / (145.1) Par.?
vargas tasya kṛtau nṛsiṃhakṛtino yaḥ parpaṭādimahān eṣa prāñcati nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ // (145.2) Par.?
Duration=0.44052386283875 secs.