Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 242
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīcaṇḍikovāca / (1.1) Par.?
prāsādaṃ maṇḍapaṃ vāpi yadi devyai nivedayet / (1.2) Par.?
vidhānaṃ tasya māhātmyaṃ vada me parameśvara // (1.3) Par.?
kūpādikaṃ mahādeva yadi devyai nivedayet / (2.1) Par.?
vidhānaṃ tasya māhātmyaṃ vada me parameśvara // (2.2) Par.?
śrīśaṅkara uvāca / (3.1) Par.?
śṛṇu devi pravakṣyāmi yena prāsādam utsṛjet / (3.2) Par.?
tasyaiva paścime bhāge vedikāṃ caturasrakām // (3.3) Par.?
prakuryād bahuyatnena vastreṇa veṣṭanaṃ caret / (4.1) Par.?
tadabhāve maheśāni tṛṇenainaṃ ca veṣṭayet // (4.2) Par.?
kumbhayugmaṃ sthāpayitvā kṣaumavastreṇa veṣṭayet / (5.1) Par.?
yugmaṃ yugmaṃ kṣaumavastraṃ kumbhayugme niyojayet // (5.2) Par.?
īśakumbhe yajed devīm āgneyām agnidaivatam / (6.1) Par.?
catuḥṣaṣṭyupacāreṇa pūjayed iṣṭadevatām // (6.2) Par.?
abhāve pūjayed devīṃ tadardhena prayatnataḥ / (7.1) Par.?
athavā parameśāni yathāśaktyupacārataḥ // (7.2) Par.?
pūjayed bahuyatnena tato homādikaṃ caret / (8.1) Par.?
āgamoktena vidhinā kuryāt tatra kuśaṇḍikām // (8.2) Par.?
trimadhvaktena deveśi bilvapatreṇa homayet / (9.1) Par.?
sahasraṃ homayen mantrī śatanyūnaṃ na kārayet // (9.2) Par.?
pūrṇāhutiṃ tato dattvā tato vākyaṃ samācaret / (10.1) Par.?
adyetyādi samuccāryaṃ sauramāsaṃ samuccaret // (10.2) Par.?
tithigotraṃ cāmuko 'haṃ dharmārthakāmam eva vā / (11.1) Par.?
prāptaye parameśāni tato mūlaṃ samuccaret // (11.2) Par.?
devatāyai namaḥ paścād dakṣiṇāṃ dāpayed gurau / (12.1) Par.?
kumbhatoyena deveśi snāpayed yajamānakam // (12.2) Par.?
surāstvādīn samuccārya śāntiṃ kuryāt tato guruḥ / (13.1) Par.?
sarvādau gurudevasya varaṇaṃ kārayet sudhīḥ // (13.2) Par.?
suvarṇaṃ campakākāraṃ karṇayugme nivedayet / (14.1) Par.?
catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ pariyojayet // (14.2) Par.?
uṣṇīṣaṃ ca tato dadyāt kaṇṭhe mālāṃ niyojayet / (15.1) Par.?
tāḍayugmaṃ tato bāhau valayaṃ maṇibandhake // (15.2) Par.?
aṅgulyām aṅgurī deyā divyavastraṃ niyojayet / (16.1) Par.?
evaṃ hi varaṇaṃ kṛtvā karmayogyaṃ vicintayet // (16.2) Par.?
guruṃ vā guruputraṃ vā varayed yatnataḥ sudhīḥ / (17.1) Par.?
sadasyaṃ na hi kartavyaṃ tantradhāraṃ na tatra vai // (17.2) Par.?
brahmāṇaṃ na hi kartavyaṃ kevalaṃ varayed gurum / (18.1) Par.?
guror bhṛtyo maheśāni bhairavo nātra saṃśayaḥ // (18.2) Par.?
svīyena paridhānena vāsasā toṣayet svayam / (19.1) Par.?
svayaṃ hotā bhaved vipro guror ājñānusārataḥ // (19.2) Par.?
māyābījaṃ samuccārya ādhāraśaktaye namaḥ / (20.1) Par.?
anena manunā devi vedisaṃskāram ācaret // (20.2) Par.?
bhūrasītyādimantreṇa ghaṭayugmābhimantritam / (21.1) Par.?
astrāntenaiva mūlena uṣṇīṣaṃ pariyojayet // (21.2) Par.?
vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ / (22.1) Par.?
evaṃ kūpādidāneṣu kartavyaṃ parameśvari // (22.2) Par.?
anyat sarvaṃ samānaṃ hi prāsādādisthale punaḥ / (23.1) Par.?
kūpādiyojanaṃ kuryāt yaṣṭiprotanam ācaret // (23.2) Par.?
caturhastapramāṇaṃ ca madhyabhāge tu protanam / (24.1) Par.?
mūlamantraṃ samuccārya tato vahnivadhūṃ nyaset // (24.2) Par.?
tato yaṣṭiṃ samuccārya potayāmi vadet sudhīḥ / (25.1) Par.?
tatra saṃtaraṇaṃ dhenuṃ naiva kuryād vicakṣaṇaḥ // (25.2) Par.?
dhenusaṃtaraṇenaiva phalahāniḥ prajāyate / (26.1) Par.?
svarṇaṃ rūpyaṃ pravālaṃ ca dakṣiṇāṃ pariyojayet // (26.2) Par.?
snāpayitvā kumbhatoyaiḥ śāntiṃ kuryāt tato guruḥ // (27.1) Par.?
anenaiva vidhānena kūpādyutsargam ācaret / (28.1) Par.?
vāpīkūpataḍāgādi hy anenotsargam ācaret // (28.2) Par.?
dīrghikāṃ ca puṣkariṇīṃ hy anenaiva jalāśayam / (29.1) Par.?
utsṛjya parayā bhaktyā mahādevyai prayatnataḥ // (29.2) Par.?
puruṣaṃ saptamaṃ kānte pitṛvaṃśe ca mātari / (30.1) Par.?
saptamaṃ puruṣaṃ kānte mātṛvaṃśe samaṃ priye // (30.2) Par.?
kailāse nivasen nityaṃ devyā varaprasādataḥ / (31.1) Par.?
svayaṃ devasvarūpaś ca jīvanmukto na saṃśayaḥ // (31.2) Par.?
aśvamedhasahasreṇa vājapeyaśatena ca / (32.1) Par.?
yat phalaṃ labhate devi tasmāl lakṣaguṇaṃ bhavet // (32.2) Par.?
merutulyaṃ suvarṇaṃ tu brāhmaṇe vedapārage / (33.1) Par.?
dattvā yat phalam āpnoti tasmāl lakṣaguṇaṃ bhavet // (33.2) Par.?
pūrṇaśasyena deveśi saptadvīpāṃ vasuṃdharām / (34.1) Par.?
pradadyād bahuyatnena brāhmaṇe vedapārage // (34.2) Par.?
tasmāl lakṣaguṇaṃ puṇyam anena parameśvari // (35.1) Par.?
sadakṣiṇaṃ vrataṃ sarvaṃ dānaṃ yad vedasaṃmatam / (36.1) Par.?
tasmāl lakṣaguṇaṃ puṇyam anena parameśvari // (36.2) Par.?
śrīcaṇḍikovāca / (37.1) Par.?
yajñasūtradhāraṇena bhūpūjyo nātra saṃśayaḥ / (37.2) Par.?
idānīṃ yajñasūtrasya vidhānaṃ mayi kathyatām // (37.3) Par.?
śrīśaṃkara uvāca / (38.1) Par.?
yajñasūtrasya yan mānaṃ tac chṛṇuṣva varānane / (38.2) Par.?
ṛgvedī dhārayet sūtraṃ nābher ūrdhvaṃ stanād adhaḥ // (38.3) Par.?
yajuṣāṃ sūtramānaṃ hi āścaryaṃ śailaje param / (39.1) Par.?
bāhumūlapramāṇena yajñasūtraṃ dvijātibhiḥ / (39.2) Par.?
dhāraṇīyaṃ prayatnena nānyad dairghyaṃ kadācana // (39.3) Par.?
sāmagasya yajñasūtraṃ trividhaṃ varavarṇini / (40.1) Par.?
brahmarandhrān nābhideśaparyantaṃ yajñasūtrakam // (40.2) Par.?
athavāpi ca grīvāyām āropya nābhiṃ saṃspṛśet / (41.1) Par.?
tasmāt pṛṣṭhān merudaṇḍaparyantaṃ yajñasūtrakam // (41.2) Par.?
athavā parameśāni prakārāntarakaṃ śṛṇu / (42.1) Par.?
grīvāyā dakṣiṇāṅguṣṭhaparyantaṃ yajñasūtrakam // (42.2) Par.?
athavā dhārayet sūtraṃ yatnena yajuṣāṃ matam / (43.1) Par.?
athavā dhārayet sūtraṃ sāmagasya pramāṇataḥ // (43.2) Par.?
atharvī dhārayed yajñasūtraṃ paramamohanam / (44.1) Par.?
ājñācakrān nābhideśaparyantaṃ yajñasūtrakam // (44.2) Par.?
etat saṃketam ajñātvā yaḥ kuryāt sūtradhāraṇam / (45.1) Par.?
sa caṇḍālasamo devi yadi vyāsasamo bhavet // (45.2) Par.?
Duration=0.17846608161926 secs.