Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 263
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yogānuśāsanam // (1.1) Par.?
yogaś cittavṛttinirodhaḥ // (2.1) Par.?
tadā draṣṭuḥ svarūpe 'vasthānam // (3.1) Par.?
vṛttisārūpyam itaratra // (4.1) Par.?
vṛttayaḥ pañcatayyaḥ kliṣṭāḥ akliṣṭāḥ // (5.1) Par.?
pramāṇaviparyayavikalpanidrāsmṛtayaḥ // (6.1) Par.?
pratyakṣānumānāgamāḥ pramāṇāni // (7.1) Par.?
viparyayo mithyājñānam atadrūpapratiṣṭham // (8.1) Par.?
śabdajñānānupātī vastuśūnyo vikalpaḥ // (9.1) Par.?
abhāvapratyayālambanā vṛttir nidrā // (10.1) Par.?
anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ // (11.1) Par.?
abhyāsavairāgyābhyāṃ tannirodhaḥ // (12.1) Par.?
tatra sthitau yatno 'bhyāsaḥ // (13.1) Par.?
sa tu dīrghakālādaranairantaryasatkārasevito dṛḍhabhūmiḥ // (14.1) Par.?
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam // (15.1) Par.?
tatparaṃ puruṣakhyāter guṇavaitṛṣṇyam // (16.1) Par.?
vitarkavicārānandāsmitārūpānugamāt samprajñātaḥ // (17.1) Par.?
virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ // (18.1) Par.?
bhavapratyayo videhaprakṛtilayānām // (19.1) Par.?
śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām // (20.1) Par.?
tīvrasaṃvegānām āsannaḥ // (21.1) Par.?
mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ // (22.1) Par.?
īśvarapraṇidhānād vā // (23.1) Par.?
kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ // (24.1) Par.?
tatra niratiśayaṃ sarvajñabījam // (25.1) Par.?
sa pūrveṣām api guruḥ kālenānavacchedāt // (26.1) Par.?
tasya vācakaḥ praṇavaḥ // (27.1) Par.?
tajjapas tadarthabhāvanam // (28.1) Par.?
tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca // (29.1) Par.?
vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ // (30.1) Par.?
duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ // (31.1) Par.?
tatpratiṣedhārtham ekatattvābhyāsaḥ // (32.1) Par.?
maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś cittaprasādanam // (33.1) Par.?
pracchardanavidhāraṇābhyāṃ vā prāṇasya // (34.1) Par.?
viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhinī // (35.1) Par.?
viśokā vā jyotiṣmatī // (36.1) Par.?
vītarāgaviṣayaṃ vā cittam // (37.1) Par.?
svapnanidrājñānālambanaṃ vā // (38.1) Par.?
yathābhimatadhyānād vā // (39.1) Par.?
paramāṇuparamamahattvānto 'sya vaśīkāraḥ // (40.1) Par.?
kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ // (41.1) Par.?
tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ // (42.1) Par.?
smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā // (43.1) Par.?
etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā // (44.1) Par.?
sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam // (45.1) Par.?
tā eva sabījaḥ samādhiḥ // (46.1) Par.?
nirvicāravaiśāradya 'dhyātmaprasādaḥ // (47.1) Par.?
ṛtaṃbharā tatra prajñā // (48.1) Par.?
śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt // (49.1) Par.?
tajjaḥ saṃskāro 'nyasaṃskārapratibandhī // (50.1) Par.?
tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ // (51.1) Par.?
Duration=0.14153790473938 secs.