Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 266
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ // (1.1) Par.?
jātyantarapariṇāmaḥ prakṛtyāpūrāt // (2.1) Par.?
nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat // (3.1) Par.?
nirmāṇacittāny asmitāmātrāt // (4.1) Par.?
pravṛttibhede prayojakaṃ cittam ekam anekeṣām // (5.1) Par.?
tatra dhyānajam anāśayam // (6.1) Par.?
karmāśuklākṛṣṇaṃ yoginas trividham itareṣām // (7.1) Par.?
tatas tadvipākānuguṇānām evābhivyaktir vāsanānām // (8.1) Par.?
jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt // (9.1) Par.?
tāsām anāditvaṃ cāśiṣo nityatvāt // (10.1) Par.?
hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ // (11.1) Par.?
atītānāgataṃ svarūpo 'sty adhvabhedād dharmāṇām // (12.1) Par.?
te vyaktasūkṣmā guṇātmānaḥ // (13.1) Par.?
pariṇāmaikatvād vastutattvam // (14.1) Par.?
vastusāmye cittabhedāt tayor viviktaḥ panthāḥ // (15.1) Par.?
taduparāgāpekṣitvāccittasya vastu jñātājñātam // (16.1) Par.?
sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt // (17.1) Par.?
na tatsvābhāsaṃ dṛśyatvāt // (18.1) Par.?
ekasamaye cobhayānavadhāraṇam // (19.1) Par.?
cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca // (20.1) Par.?
citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam // (21.1) Par.?
draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham // (22.1) Par.?
tadasaṃkhyeyavāsanābhiś citram api parārthaṃ saṃhatyakāritvāt // (23.1) Par.?
viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ // (24.1) Par.?
tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam // (25.1) Par.?
tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ // (26.1) Par.?
hānam eṣāṃ kleśavad uktam // (27.1) Par.?
prasaṃkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ // (28.1) Par.?
tataḥ kleśakarmanivṛttiḥ // (29.1) Par.?
tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyam alpam // (30.1) Par.?
tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām // (31.1) Par.?
kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ // (32.1) Par.?
puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktir iti // (33.1) Par.?
Duration=0.059035062789917 secs.