Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, prevention

Show parallels  Show headlines
Use dependency labeler
Chapter id: 308
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto rogānutpādanīyādhyāyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
vegān na dhārayed vātaviṇmūtrakṣavatṛṭkṣudhām / (1.3) Par.?
nidrākāsaśramaśvāsajṛmbhāśrucchardiretasām // (1.4) Par.?
adhovātasya rodhena gulmodāvartarukklamāḥ / (2.1) Par.?
vātamūtraśakṛtsaṅgadṛṣṭyagnivadhahṛdgadāḥ // (2.2) Par.?
śakṛtaḥ piṇḍikodveṣṭapratiśyāyaśirorujaḥ / (3.1) Par.?
ūrdhvavāyuḥ parīkarto hṛdayasyoparodhanam // (3.2) Par.?
mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ / (4.1) Par.?
aṅgabhaṅgāśmarīvastimeḍhravaṅkṣaṇavedanāḥ // (4.2) Par.?
mūtrasya rodhāt pūrve ca prāyo rogās tadauṣadham / (5.1) Par.?
vartyabhyaṅgāvagāhāś ca svedanaṃ vastikarma ca // (5.2) Par.?
annapānaṃ ca viḍbhedi viḍrodhottheṣu yakṣmasu / (6.1) Par.?
mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam // (6.2) Par.?
jīrṇāntikaṃ cottamayā mātrayā yojanādvayam / (7.1) Par.?
avapīḍakam etacca saṃjñitaṃ dhāraṇāt punaḥ // (7.2) Par.?
udgārasyāruciḥ kampo vibandho hṛdayorasoḥ / (8.1) Par.?
ādhmānakāsahidhmāś ca hidhmāvat tatra bheṣajam // (8.2) Par.?
śiro'rtīndriyadaurbalyamanyāstambhārditaṃ kṣuteḥ / (9.1) Par.?
tīkṣṇadhūmāñjanāghrāṇanāvanārkavilokanaiḥ // (9.2) Par.?
pravartayet kṣutiṃ saktāṃ snehasvedau ca śīlayet / (10.1) Par.?
śoṣāṅgasādabādhiryasammohabhramahṛdgadāḥ // (10.2) Par.?
tṛṣṇāyā nigrahāt tatra śītaḥ sarvo vidhir hitaḥ / (11.1) Par.?
aṅgabhaṅgāruciglānikārśyaśūlabhramāḥ kṣudhaḥ // (11.2) Par.?
tatra yojyaṃ laghu snigdham uṣṇam alpaṃ ca bhojanam / (12.1) Par.?
nidrāyā mohamūrdhākṣigauravālasyajṛmbhikāḥ // (12.2) Par.?
aṅgamardaś ca tatreṣṭaḥ svapnaḥ saṃvāhanāni ca / (13.1) Par.?
kāsasya rodhāt tadvṛddhiḥ śvāsārucihṛdāmayāḥ // (13.2) Par.?
śoṣo hidhmā ca kāryo 'tra kāsahā sutarāṃ vidhiḥ / (14.1) Par.?
gulmahṛdrogasaṃmohāḥ śramaśvāsād vidhāritāt // (14.2) Par.?
hitaṃ viśramaṇaṃ tatra vātaghnaś ca kriyākramaḥ / (15.1) Par.?
jṛmbhāyāḥ kṣavavad rogāḥ sarvaś cānilajid vidhiḥ // (15.2) Par.?
pīnasākṣiśirohṛdruṅmanyāstambhārucibhramāḥ / (16.1) Par.?
sagulmā bāṣpatas tatra svapno madyaṃ priyāḥ kathāḥ // (16.2) Par.?
visarpakoṭhakuṣṭhākṣikaṇḍūpāṇḍvāmayajvarāḥ / (17.1) Par.?
sakāsaśvāsahṛllāsavyaṅgaśvayathavo vameḥ // (17.2) Par.?
gaṇḍūṣadhūmānāhārā rūkṣaṃ bhuktvā tadudvamaḥ / (18.1) Par.?
vyāyāmaḥ srutir asrasya śastaṃ cātra virecanam // (18.2) Par.?
sakṣāralavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate / (19.1) Par.?
śukrāt tatsravaṇaṃ guhyavedanāśvayathujvarāḥ // (19.2) Par.?
hṛdvyathāmūtrasaṅgāṅgabhaṅgavṛddhyaśmaṣaṇḍhatāḥ / (20.1) Par.?
tāmracūḍasurāśālivastyabhyaṅgāvagāhanam // (20.2) Par.?
vastiśuddhikaraiḥ siddhaṃ bhajet kṣīraṃ priyāḥ striyaḥ / (21.1) Par.?
tṛṭśūlārtaṃ tyajet kṣīṇaṃ viḍvamaṃ vegarodhinam // (21.2) Par.?
rogāḥ sarve 'pi jāyante vegodīraṇadhāraṇaiḥ / (22.1) Par.?
nirdiṣṭaṃ sādhanaṃ tatra bhūyiṣṭhaṃ ye tu tān prati // (22.2) Par.?
tataś cānekadhā prāyaḥ pavano yat prakupyati / (23.1) Par.?
annapānauṣadhaṃ tasya yuñjītāto 'nulomanam // (23.2) Par.?
dhārayet tu sadā vegān hitaiṣī pretya ceha ca / (24.1) Par.?
lobherṣyādveṣamātsaryarāgādīnāṃ jitendriyaḥ // (24.2) Par.?
yateta ca yathākālaṃ malānāṃ śodhanaṃ prati / (25.1) Par.?
atyarthasaṃcitās te hi kruddhāḥ syur jīvitacchidaḥ // (25.2) Par.?
doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ / (26.1) Par.?
ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punarudbhavaḥ // (26.2) Par.?
yathākramaṃ yathāyogam ata ūrdhvaṃ prayojayet / (27.1) Par.?
rasāyanāni siddhāni vṛṣyayogāṃś ca kālavit // (27.2) Par.?
bheṣajakṣapite pathyam āhārair bṛṃhaṇaṃ kramāt / (28.1) Par.?
śāliṣaṣṭikagodhūmamudgamāṃsaghṛtādibhiḥ // (28.2) Par.?
hṛdyadīpanabhaiṣajyasaṃyogād rucipaktidaiḥ / (29.1) Par.?
sābhyaṅgodvartanasnānanirūhasnehavastibhiḥ // (29.2) Par.?
tathā sa labhate śarma sarvapāvakapāṭavam / (30.1) Par.?
dhīvarṇendriyavaimalyaṃ vṛṣatāṃ dairghyam āyuṣaḥ // (30.2) Par.?
ye bhūtaviṣavāyvagnikṣatabhaṅgādisaṃbhavāḥ / (31.1) Par.?
rāgadveṣabhayādyāś ca te syur āgantavo gadāḥ // (31.2) Par.?
tyāgaḥ prajñāparādhānām indriyopaśamaḥ smṛtiḥ / (32.1) Par.?
deśakālātmavijñānaṃ sadvṛttasyānuvartanam // (32.2) Par.?
atharvavihitā śāntiḥ pratikūlagrahārcanam / (33.1) Par.?
bhūtādyasparśanopāyo nirdiṣṭaś ca pṛthak pṛthak // (33.2) Par.?
anutpattyai samāsena vidhir eṣa pradarśitaḥ / (34.1) Par.?
nijāgantuvikārāṇām utpannānāṃ ca śāntaye // (34.2) Par.?
śītodbhavaṃ doṣacayaṃ vasante viśodhayan grīṣmajam abhrakāle / (35.1) Par.?
ghanātyaye vārṣikam āśu samyak prāpnoti rogān ṛtujān na jātu // (35.2) Par.?
nityaṃ hitāhāravihārasevī samīkṣyakārī viṣayeṣv asaktaḥ / (36.1) Par.?
dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavaty arogaḥ // (36.2) Par.?
Duration=0.14736700057983 secs.