Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin, King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3144
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ / (1.2) Par.?
yānto brahmavidaḥ santaḥ sarve rātrāvariṃdama // (1.3) Par.?
gandharva uvāca / (2.1) Par.?
anagnayo 'nāhutayo na ca viprapuraskṛtāḥ / (2.2) Par.?
yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana // (2.3) Par.?
yakṣarākṣasagandharvāḥ piśācoragamānavāḥ / (3.1) Par.?
*dharṣayanti naravyāghra na brāhmaṇapuraskṛtān / (3.2) Par.?
*jānatā ca mayā tasmāt tejaścābhijanaṃ ca vaḥ / (3.3) Par.?
*iyam agnimatāṃ śreṣṭha dharṣituṃ vai kṛtā matiḥ / (3.4) Par.?
*ko hi vastriṣu lokeṣu na veda bharatarṣabha / (3.5) Par.?
*svair guṇair vistṛtaṃ śrīmad yaśo 'gryaṃ bhūrivarcasām / (3.6) Par.?
vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te // (3.7) Par.?
nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam / (4.1) Par.?
guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām // (4.2) Par.?
svayaṃ cāpi mayā dṛṣṭaścaratā sāgarāmbarām / (5.1) Par.?
imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te // (5.2) Par.?
vede dhanuṣi cācāryam abhijānāmi te 'rjuna / (6.1) Par.?
viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam / (6.2) Par.?
*sarvavedavidāṃ śreṣṭhaṃ sarvaśastrabhṛtāṃ varam / (6.3) Par.?
*droṇam iṣvastrakuśalaṃ dhanuṣyaṅgirasāṃ varam // (6.4) Par.?
dharmaṃ vāyuṃ ca śakraṃ ca vijānāmyaśvinau tathā / (7.1) Par.?
pāṇḍuṃ ca kuruśārdūla ṣaḍ etān kulavardhanān / (7.2) Par.?
pitṝn etān ahaṃ pārtha devamānuṣasattamān // (7.3) Par.?
divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ / (8.1) Par.?
bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ // (8.2) Par.?
uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām / (9.1) Par.?
jānann api ca vaḥ pārtha kṛtavān iha dharṣaṇām // (9.2) Par.?
strīsakāśe ca kauravya na pumān kṣantum arhati / (10.1) Par.?
dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ // (10.2) Par.?
naktaṃ ca balam asmākaṃ bhūya evābhivardhate / (11.1) Par.?
yatastato māṃ kaunteya sadāraṃ manyur āviśat // (11.2) Par.?
so 'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana / (12.1) Par.?
yena teneha vidhinā kīrtyamānaṃ nibodha me // (12.2) Par.?
brahmacaryaṃ paro dharmaḥ sa cāpi niyatastvayi / (13.1) Par.?
yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitastvayā // (13.2) Par.?
yastu syāt kṣatriyaḥ kaścit kāmavṛttaḥ paraṃtapa / (14.1) Par.?
naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃcana // (14.2) Par.?
yastu syāt kāmavṛtto 'pi rājā tāpatya saṃgare / (15.1) Par.?
jayen naktaṃcarān sarvān sa purohitadhūrgataḥ // (15.2) Par.?
tasmāt tāpatya yat kiṃcin nṛṇāṃ śreya ihepsitam / (16.1) Par.?
tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ // (16.2) Par.?
vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ / (17.1) Par.?
dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ // (17.2) Par.?
jayaśca niyato rājñaḥ svargaśca syād anantaram / (18.1) Par.?
yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ // (18.2) Par.?
lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum / (19.1) Par.?
purohitaṃ prakurvīta rājā guṇasamanvitam // (19.2) Par.?
purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ / (20.1) Par.?
prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāmbarām // (20.2) Par.?
na hi kevalaśauryeṇa tāpatyābhijanena ca / (21.1) Par.?
jayed abrāhmaṇaḥ kaścid bhūmiṃ bhūmipatiḥ kvacit // (21.2) Par.?
tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana / (22.1) Par.?
brāhmaṇapramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciram // (22.2) Par.?
Duration=0.13953590393066 secs.