Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 327
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidhīyamānam upāyaphalaṃ lābhaḥ athavā jñānatapodevanityatvasthitisiddhibhedabhinnā lābhāḥ athavānabhivyaktapūrvā bhāvāḥ sādhakātmani vyajyamānā lābhāḥ // (1) Par.?
yeṣām ātmāśritānāṃ bhāvānāṃ kṣapaṇārthaṃ sādhakaḥ prayatate te malāḥ // (2) Par.?
athavā mithyājñānādharmasaṅgacyutipaśutvabhedabhinnā malāḥ // (3) Par.?
sādhakasya sādhakatamāḥ śuddhivṛddhihetava upāyāḥ // (4) Par.?
athavā vāsaścaryājapadhyānasadāsmṛtiprasādabhedabhinnā upāyāḥ // (5) Par.?
caśabdaḥ pādapūraṇe lābhādīnāṃ vā parasparāsaṃkīrṇalakṣaṇasūtraka iti // (6) Par.?
deśāś cāvasthāś ca viśuddhayaś ceti dvaṃdvaḥ // (7) Par.?
yadāśrayasāmarthyena sādhakaḥ śuddhivṛddhī prāpnoti te deśā gurujanaguhāśmaśānarudralakṣaṇā iti vakṣyāmaḥ // (8) Par.?
ālābhaprāpter ekamaryādayāvasthitayaḥ sādhakasya avasthās tā vyaktādiviśeṣeṇa viśiṣṭā vakṣyante // (9) Par.?
mithyājñānādīnām atyantavyapohā viśuddhayaḥ // (10) Par.?
dīkṣākārīṇi ca balāni ceti dvaṃdvaḥ // (11) Par.?
dīkṣānimittāni dīkṣākārīṇi dravyakālakriyāmūrtigurusaṃjñakāni sādhakātmagatāny upāyapravṛttinimittāni // (12) Par.?
balāni gurubhaktimatiprasādadvaṃdvajayadharmāpramādalakṣaṇāni // (13) Par.?
aṣṭa pañcakā ity upasaṃhāraḥ // (14) Par.?
tisro vṛttaya iti prāpte trīṇi vṛttaya iti chāndasaḥ prayogaḥ kṛtaḥ pañcamalaghūkaraṇārtham // (15) Par.?
āgamāvirodhino 'nnārjanopāyā vṛttayaḥ bhaikṣotsṛṣṭayathālabdhasaṃjñikāḥ // (16) Par.?
tatra prathamāvasthasya tāvad bhaikṣam eva vṛttis tasyāḥ ko vidhir ity ucyate // (17) Par.?
jñātvā bhikṣākālaṃ śucir bhūtvā bhasmanā hastau prakṣālya pātraṃ gṛhītvā udakaprakṣālitaṃ saṃskṛtaṃ ca kṛtvā mahādevaṃ praṇamyānujñāṃ prārthayet tadanu gurūn iti // (18) Par.?
tato devagurubhir anujñāto mantrān āvartayan īśvarāsaktacitto vā dṛṣṭipūtena pathābhiśastapatitagṛhāṇi varjayitvā yatra ca bhayanimittaṃ ca kākādi kaluṣanimittaṃ cāmedhyavivastrayuvativiṭadurjanavacanabhikṣukākīrṇatvādy upalabhyate tadgṛhāṇy api varjayann ekam eva grāmādīnām anyatamaṃ paryaṭed yady antarāle eva paryāptir na bhavati upaghāto vā kaścid iti tataḥ svāyatanam āgatyāparādhānurūpaṃ prāyaścittaṃ kṛtvā mantrasaṃskṛtaṃ ca kṛtvā tadbhaikṣaṃ śivāyānugurave ca nivedya maheśvaraṃ hṛdi saṃdhāya saṃyatavāgudaṅmukhaḥ prāṅmukho vā samarasaṃ kṛtvoparyupari vā bhuñjīteti // (19) Par.?
pātraṃ pātraśaucaṃ ca sūtrānumataṃ smṛtiprasiddhaṃ pratipattavyam // (20) Par.?
tathā ca yājñavalkyaḥ / (21.1) Par.?
yatipātrāṇi mṛdveṇudārvalābumayāni ca / (21.2) Par.?
salilaiḥ śuddhireteṣāṃ govālaiśca nigharṣaṇam // (21.3) Par.?
manurapyāha / (22.1) Par.?
ataijasāni pātrāṇi tasya syur nirvraṇāni ca / (22.2) Par.?
teṣām adbhiḥ smṛtaṃ śaucaṃ camasānāmivādhvare // (22.3) Par.?
sāpannaṃ ca salepaṃ ca vibhinnaṃ cāpi yadbhavet / (23.1) Par.?
tatra bhuktvā ca pītvā ca yatiścāndrāyaṇaṃ caret // (23.2) Par.?
iti yamaḥ // (24) Par.?
āgamāvirodhigrahaṇād ekānnasya vidyākhyāpanānuśāsanalokayātrādibhir nimittair arjitabhaikṣasya pratiṣedho draṣṭavya ityeṣā prātipadāvasthasya vidhiḥ // (25) Par.?
tṛtīyāvasthasyāpyayaṃ vidhiḥ // (26) Par.?
etāvānatra viśeṣaḥ // (27) Par.?
prāyaścittanivedanapañcabrahmajapānusnānādikaṃ na karoti tṛtīyāvasthaḥ paramayogitvāditi // (28) Par.?
dvitīyāvasthasyotsṛṣṭam eva vṛttiḥ // (29) Par.?
devādyuddeśena parityaktamannapānaṃ kāruṇyakautūhalābhyāṃ vā yadi kaścid aduṣṭajātir dadyād aśucitvādidoṣarahitaṃ tadutsṛṣṭam // (30) Par.?
tacca māyābhedenopayoktavyam // (31) Par.?
bhaikṣanivṛtteḥ pātraniyamo nāsti // (32) Par.?
caturthāvasthasya yathālabdhaṃ vṛttiḥ // (33) Par.?
śmaśānadeśāvasthitenaiva divase divasadvaye traye vā yad annapānaṃ prāpyate tadyathālabdham ucyate // (34) Par.?
pañcamāvasthasya tu śarīrābhāvādeva vṛttyanupapattiriti // (35) Par.?
granthakramasya aprādhānyam arthajñānasyaiva prādhānyaṃ manyamāno'krameṇaiva nirdeśaṃ karoti gurubhaktiḥ ityādinā // (36) Par.?
athavā sarvārambhāṇāṃ lābhārthatvāt tatprādhānyajñāpanārthaṃ pūrvam ādau lābhā uddiṣṭā idānīṃ punaḥ sarve'pi lābhā upāyasādhyāste copāyā balahīnaiḥ puruṣairanuṣṭhātuṃ na śakyanta ityataḥ prādhānyajñāpanārthaṃ balānām ādau nirdeśam āha // (37) Par.?
Duration=0.11190605163574 secs.