Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3690
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha lohakalpaḥ // (1) Par.?
pātañjale tathā tantre lohā bahuvidhā matāḥ // (2) Par.?
duṣprāpyatvānniṣphalatvācca likhyate hi bhidā mayā // (3) Par.?
cārutvād bhadravajraṃ tu pāṇḍikāntādayo yathā / (4.1) Par.?
rūpairguṇaiśca kathyante te nāgārjunadeśataḥ // (4.2) Par.?
sāmānyāddviguṇaṃ proktaṃ tasmādaṣṭaguṇaṃ kaliḥ / (5.1) Par.?
kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā // (5.2) Par.?
vajrāt sahasraguṇitāt pāḍinī daśabhirguṇaiḥ / (6.1) Par.?
tataḥ koṭisahasratvād ayaḥ kāntaṃ mahāphalam // (6.2) Par.?
iti // (7) Par.?
tatra viśeṣa ucyate / (8.1) Par.?
kāñjījitaṃ tulāṅgaṃ syādājyavarṇamayo viduḥ / (8.2) Par.?
kāśatāḍaṃ kṛśāṅgaṃ ca śulāṃ gandho dudeśatam // (8.3) Par.?
paṇḍitaṃ dvividhaṃ kṛṣṇaṃ śuklaṃ ca samatārdrakam / (9.1) Par.?
bhadrameraṇḍabījābhaṃ snuhīpatranibhaṃ tathā // (9.2) Par.?
vajraṃ damanapatrābham īṣat svarṇacchavistathā / (10.1) Par.?
kāntaṃ mṛdutaraṃ tārarukmakāntaḥ sitākaram // (10.2) Par.?
svāduryatra bhavennimbakalko rātridivoṣitaḥ / (11.1) Par.?
kāntaṃ taduttamaṃ yacca śilārūpeṇa vārttikam // (11.2) Par.?
kahvoṇam uttamaṃ kāntam ato'nyanmadhyamaṃ matam / (12.1) Par.?
kṣudrāṇḍaṃ gurutāḍaṃ syātkaliṅgajamayo matam // (12.2) Par.?
rukmārukmapratīkāśaṃ tīkṣṇaṃ mṛduphalaṃ matam / (13.1) Par.?
tattadākarasambhūtaṃ tattadrogavināśanam // (13.2) Par.?
tena tasya parīkṣāyāṃ yāte madimadetakam / (14.1) Par.?
iti lohabhedāḥ // (14.2) Par.?
atha māraṇam // (15) Par.?
vajraṃ pañcādikaṃ teṣāṃ bhedā yājyatamaṃ śubham / (16.1) Par.?
prākpañcapalād ūrdhvaṃ yāvad ā ṣoḍaśaṃ palam // (16.2) Par.?
atha lohaśodhanam / (17.1) Par.?
triphalātriguṇaistoyais triphalā ṣoḍaśaṃ palam / (17.2) Par.?
tatkvāthe pādaśeṣe tu lohasya palapañcakam // (17.3) Par.?
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / (18.1) Par.?
evaṃ pralīyate doṣo girijo lohasaṃbhavaḥ // (18.2) Par.?
iti // (19) Par.?
atha māraṇe puṭapraśaṃsā / (20.1) Par.?
puṭairdoṣavināśaḥ syāt puṭādeva guṇodayaḥ / (20.2) Par.?
mriyate ca puṭāllohaṃ puṭāṃstasmātsamācaret // (20.3) Par.?
yathā yathā pradīyante puṭāśca bahavo'yasi / (21.1) Par.?
tathā tathā pravardhante guṇāḥ śatasahasraśaḥ // (21.2) Par.?
tāvallohaṃ puṭedvaidyo yāvaccūrṇīkṛtaṃ jale / (22.1) Par.?
tannistarellaghutvena nīre tarati haṃsavat // (22.2) Par.?
tāvanna cūrṇayedevaṃ yāvatkajjalisaṃnibham / (23.1) Par.?
karoti nihitaṃ netre naiva pīḍā manāgapi // (23.2) Par.?
puṭe puṭe kvāthayitvā sthālīpākaṃ pradāpayet / (24.1) Par.?
puṭaikamantare vāpi kṣālanaṃ vyayabhītitaḥ // (24.2) Par.?
iti // (25) Par.?
atha doṣabhedena puṭānāha / (26.1) Par.?
pākaḥ phalāmbudaśamūlarasena vāyau pitte tu śītamadhurais triphalairvidāryāḥ / (26.2) Par.?
tajjñaiḥ śatāvarijaṭāsvarasena deyaḥ śleṣmāṇake tu daśamūlarasārdrakeṇa // (26.3) Par.?
vātaśleṣmavikāreṣu śvayathau vividhātmake / (27.1) Par.?
varṣābhūśṛṅgaverābhyāṃ māṇakena viśeṣataḥ // (27.2) Par.?
iti // (28) Par.?
māṇakaḥ māṇakandaḥ / (29.1) Par.?
pittānile pittayute ca rakte drākṣāvidārīśatamūlikābhiḥ / (29.2) Par.?
kṣīrakākolīkākolyā ca madhūkapuṣpaiḥ kharjūrakeṇāpi // (29.3) Par.?
tathaiva deyāḥ // (30) Par.?
atha vyādhibhedena puṭānāha / (31.1) Par.?
jīrṇajvare guḍūcī kāse śvāse ca śasyate vyāghrī / (31.2) Par.?
yakṣmāsṛk pittarujorvāsā śastā balā nāma // (31.3) Par.?
nāsāvraṇaśoṇitaśāntyarthaṃ svarasayavadūrvāyāḥ / (32.1) Par.?
kaṅkellicchallasalilaṃ śastaṃ pradareṣu sarveṣu // (32.2) Par.?
niculadalodbhavasalilaiḥ pravāhikāyāṃ ca śasyate sutarām / (33.1) Par.?
grahaṇīṣu mustakānāṃ kuṭajakvāthātisāreṣu // (33.2) Par.?
mehe varāvare kṛcchre pāṣāṇabhedikātivane / (34.1) Par.?
varṣābhūnāgarayoḥ kvāthaḥ śvayathupraśāntyartham // (34.2) Par.?
gomūtraṃ triṣu śastam udarāpasmārapāṇḍurogeṣu / (35.1) Par.?
astreṣu māṇakando gulme rohītakaḥ kvāthaḥ // (35.2) Par.?
hikkāśvāse brāhmībhārgīsvarasena śastaśca / (36.1) Par.?
eraṇḍanāgarayoḥ kvāthaḥ sāme'tiśastaḥ // (36.2) Par.?
śūleṣu daśamūlena gomūtreṇa phalāmbunā / (37.1) Par.?
yakṛti plīhni dātavyo gṛhakanyārkajaṃ payaḥ // (37.2) Par.?
devadāruviḍaṅgena palāśena kṛmau mataḥ / (38.1) Par.?
kuṣṭhe sampākanimbena saptaparṇāṭarūṣakaiḥ // (38.2) Par.?
bhallātakena vākucyavṛndārkeṇāśanena ca / (39.1) Par.?
madhurekṣurasaṃpākaiḥ abhīrūvaruṇena ca // (39.2) Par.?
eraṇḍatṛṇapañcānāṃ mūlaiḥ śailūṣakena ca / (40.1) Par.?
triphalena ca kartavyo mūlastambhe tridoṣaje // (40.2) Par.?
aśmarīṣu ca sarvāsu mūtrāghāte viśeṣataḥ / (41.1) Par.?
vṛkṣakṣīrāmṛtā drākṣā abhīrūdaśamūlakaiḥ // (41.2) Par.?
vājigandhānvitairebhiḥ kṣayeṣu ca nigadyate / (42.1) Par.?
amlapitte śatāvaryāḥ puṭā deyāśca sarvataḥ // (42.2) Par.?
muṇḍikā śatamūlī ca citrāṅgakarikarṇakeśarājaistu / (43.1) Par.?
madhukaguḍūcīmārkavamusalībhallātakaiḥ kalpe rasāyane nāgabalā hayagandhā gokarṇakavṛddhadārakāmalakī vājīkaraṇe vihitā vānarīśatamūlikā kṣurikā jñātvaivam // (43.2) Par.?
rogaviśeṣānebhirvāratrayaṃ puṭena sthālīpāke adhikataḥ puruṣasvabhāvaṃ buddhimānkathitamapi hemamauṣadham ucitam upādeyam anyadapi // (44) Par.?
yaḥ kalpakāmaḥ kurute ca lohaṃ sa sarvaśaṅkāparivarjitāṅgaḥ / (45.1) Par.?
dviraṣṭavarṣākṛtireṣa nityaṃ jīveta pṛthivyāmamaropamānaḥ / (45.2) Par.?
iti // (45.3) Par.?
lohakalpaḥ samāptaḥ // (46) Par.?
atha kiṭṭam // (47) Par.?
gomūtratriphalākvāthe taptaṃ śodhyaṃ trisaptadhā / (48.1) Par.?
svarṇādisarvalohānāṃ kiṭṭasya ca guṇāvaham / (48.2) Par.?
iti lohādikiṭṭamāraṇam // (48.3) Par.?
atha svarṇādidhātubhakṣaṇapramāṇam // (49) Par.?
yavadvayaṃ prayoktavyaṃ hemaguñjāṣṭakāvadhi / (50.1) Par.?
tāraṃ taddviguṇaṃ lohamanyat tattriguṇātmakam // (50.2) Par.?
Duration=0.29527711868286 secs.