Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3780
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha maṇḍūrakaraṇavidhānamāha akṣeti // (1) Par.?
akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ // (2) Par.?
kiṭṭaṃ lohamalaṃ tadbahuvārṣikaṃ grāhyaṃ śreṣṭhatvāt // (3) Par.?
tathāhi / (4.1) Par.?
śatotthamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / (4.2) Par.?
adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam / (4.3) Par.?
iti // (4.4) Par.?
lohajam iti sāmānyalohagrahaṇena muṇḍādisamastalohasaṃbhavaṃ tadguṇamapi ca jñātavyam // (5) Par.?
yataḥ / (6.1) Par.?
yāni lohāni tatsaṃjñālakṣaṇāni guṇāni ca / (6.2) Par.?
maṇḍūraṃ tadguṇaṃ dṛṣṭaṃ yallohamapi yadguṇam // (6.3) Par.?
ata eva / (7.1) Par.?
kiṭṭād daśaguṇaṃ muṇḍaṃ muṇḍāt tīkṣṇaṃ śatonmitam / (7.2) Par.?
ityādi // (7.3) Par.?
anyacca / (8.1) Par.?
ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / (8.2) Par.?
tasmāt sarvatra maṇḍūraṃ rogaśāntau niyojayet / (8.3) Par.?
iti // (8.4) Par.?
gavāṃ jalair gomūtraiḥ // (9) Par.?
tathā ca nirvāpya bahumūtre secayediti // (10) Par.?
evaṃ saptavāraṃ kuryāt // (11) Par.?
punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ // (12) Par.?
tathā coktam / (13.1) Par.?
lohakiṭṭaṃ susaṃtaptaṃ yāvat tat śīryate svayam / (13.2) Par.?
tacchīrṇaṃ grāhayet teṣāṃ maṇḍūraṃ tu prayojayet / (13.3) Par.?
iti // (13.4) Par.?
evaṃ saptavāraṃ kuryāt triphalākvāthasya dviguṇitātra // (14) Par.?
maṇḍūraṃ cūrṇayet varamiti śreṣṭham // (15) Par.?
śreṣṭhatāsyāñjanasādṛśyāt bhavati // (16) Par.?
Duration=0.051661968231201 secs.