Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 464
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athauṣadhīkaraṇaṃ nirūpyate / (1.1) Par.?
oṣadhī paramā śreṣṭhā gopitavyā prayatnataḥ / (1.2) Par.?
yasyāḥ prayogamātreṇa devatā yānti vaśyatām // (1.3) Par.?
oṣadhī sā budhaiḥ proktā cāṇḍālī lokaviśrutā / (2.1) Par.?
surāsuragaṇaiḥ pūjyā sarvakāryārthasādhinī // (2.2) Par.?
ekapattrī dvipattrī ca tripattrī turyapattrikā / (3.1) Par.?
anena vidhinā devi catuścaraṇagāminī // (3.2) Par.?
mānuṣāṇāṃ viśeṣeṇa vaśyakarmaṇi yojitā / (4.1) Par.?
ekapattrī tu svāṅgamalasaṃyuktā striyaṃ vaśam ānayati dvipattrī rājño rājapuruṣān / (4.2) Par.?
tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati / (4.3) Par.?
athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt / (4.4) Par.?
tato 'nudite bhānau khadirakāṣṭhakalikena khanayet / (4.5) Par.?
tatra mantraḥ yena tvāṃ khanate brahmā hṛṣīkeśo maheśvaraḥ / (4.6) Par.?
śacīpatiḥ pitṛpatir jaleśaś ca dhanādhipaḥ / (4.7) Par.?
tena tvāṃ khanayiṣyāmi tiṣṭha tiṣṭha mahauṣadhi / (4.8) Par.?
iti paṭhitvā khanayet / (4.9) Par.?
śucir ārabhya ekānte prabhāte mantramuktitaḥ // (4.10) Par.?
saṃgrāhyam auṣadhaṃ siddhyai na bhavanti hi kāṣṭhavat / (5.1) Par.?
namo 'stv amṛtasambhūte balavīryavivardhini // (5.2) Par.?
balam āyuś ca me dehi pāpaṃ me naya dūrataḥ / (6.1) Par.?
yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo 'nyathā bhavet / (6.2) Par.?
atraiva tiṣṭha kalyāṇi mama kāryakarī bhava // (6.3) Par.?
mama kārye kṛte siddhe itas tvaṃ hi gamiṣyasi / (7.1) Par.?
uoṃ hrīṃ raktacāmuṇḍe hūṃ phaṭ svāhā / (7.2) Par.?
anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati / (7.3) Par.?
siddhikārikā na bhavanti / (7.4) Par.?
yady udite bhāskare utpāṭyante tadā tāsāṃ pūjā kartavyā / (7.5) Par.?
japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet / (7.6) Par.?
raktacandanakuṅkumābhyāṃ tanmadhye vartulaṃ vitastimātraṃ bhānuṃ pūjayet / (7.7) Par.?
pārśve candrādigrahān pūjayet / (7.8) Par.?
tato raktabhaktapuṣparaktair vakṣyamāṇamantreṇa baliṃ dadyāt / (7.9) Par.?
uoṃ drāṃ drīṃ drūṃ draiṃ drauṃ draḥ saḥ svāhā / (7.10) Par.?
anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati // (7.11) Par.?
Duration=0.064567804336548 secs.