Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 492
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra ceṭakasādhanam / (1.1) Par.?
atha ceṭakā likhyante / (1.2) Par.?
kāmātureṇa cittena niśi mantraṃ japet sadā / (1.3) Par.?
japto 'vaśyaṃ vaśyakaro mantro 'yaṃ nātra saṃśayaḥ // (1.4) Par.?
oṃ aiṃ skīṃ klīṃ klīṃ sahavallari klīṃ kāmapiśāca klīṃ hrīṃ kāmapiśāca amukīṃ kāminīṃ kāmayāmy ahaṃ tāṃ kāmena grāhaya 2 svapne mama rūpe nakhair vidāraya 2 drāvaya 2 astreṇa bandhaya 2 śrīṃ phaṭ svāhā / (2.1) Par.?
japen māsatrayaṃ mantraṃ kambalaḥ suprasannadhīḥ / (2.2) Par.?
mṛtakotthāpanaṃ kuryāt pratimāṃ cālayet tathā // (2.3) Par.?
sadāraktakambala mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā vilasaya 2 īṃ īṃ phaṭ svāhā / (3.1) Par.?
caturlakṣaṃ japen mantraṃ sāgarasya taṭe śuciḥ / (3.2) Par.?
pattrapuṣpaphalādīni karoty ākarṣaṇaṃ dhruvam // (3.3) Par.?
abhaya ghudghutākarṣa karmakartā sṛṣṭiputra amukam ākarṣaya drīṃ / (4.1) Par.?
sahasrāṣṭam imaṃ mantraṃ japet saptadināvadhi / (4.2) Par.?
pratyahaṃ maṇibhadrākhyaḥ prayacchaty ekarūpyakam // (4.3) Par.?
oṃ namo maṇibhadrāya namaḥ pūrṇabhadrāya namo mahāyakṣāya senādhipataye mauddhamauddhadharāya sughaṭamudrāvahe svāhā / (5.1) Par.?
trisaṃdhyaṃ balidānaṃ ca niśāyāṃ prajapen manum / (5.2) Par.?
sahasraṃ hi japen nityaṃ yāvat svapnaṃ prajāyate // (5.3) Par.?
prāṇināṃ mṛtyusamayaṃ vadaty eva na saṃśayaḥ / (6.1) Par.?
oṃ namo bhagavate rudrāya dehi me vacanasiddhividhānaṃ pārvatīpate hrāṃ hrīṃ hūṃ hreṃ hrauṃ hraḥ / (6.2) Par.?
rātrau rātrau japen mantraṃ sāgarasya taṭe śuciḥ / (6.3) Par.?
lakṣajāpe kṛte siddho datte sāgaraceṭakaḥ // (6.4) Par.?
ratnatrayaṃ tadā maunyaṃ yasmin mantrī sukhī bhavet / (7.1) Par.?
sahasradaśakaṃ nityaṃ rātrau mantraṃ japet sudhīḥ // (7.2) Par.?
taddaśāṃśaṃ madhupayomiśraiḥ padmaiś ca homayet / (8.1) Par.?
oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā / (8.2) Par.?
oṃ hrīṃ amukaṃ rañjaya svāhā / (8.3) Par.?
anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti // (8.4) Par.?
oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā / (9.1) Par.?
sakṛd uccāramātreṇa nṛsiṃhaceṭakākhyo mantro ḍākinyādidoṣaṃ nāśayati / (9.2) Par.?
oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā / (9.3) Par.?
prerakaḥ sahasrapādaḥ anidrām ākarṣayati / (9.4) Par.?
oṃ preraka amukīṃ tava maṇḍalaṃ samāvartaya drāvaya dāhaya saṃtāpaya hauṃ // (9.5) Par.?
Duration=0.06696081161499 secs.