Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 502
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ajñānahānir adharmasya iti prāpte chandobhaṅgaparihārārtham ajñānahānyadharmasyety uktam // (1) Par.?
ārṣatvān na doṣa iti // (2) Par.?
ajñānaṃ ca vakṣyamāṇakaṃ tasya hāniḥ sabījasyātyantocchedaḥ // (3) Par.?
adharmo 'pi vakṣyamāṇakas tasya hāniḥ savikārasyātyantocchedaḥ // (4.1) Par.?
adharmavat saṅgakarasyāpi hānir vyākhyātā // (5) Par.?
cakāro hānipadasyānukarṣaṇārthaḥ // (6) Par.?
cyuteḥ khalu vakṣyamāṇikāyāḥ saha bījenātyantocchedaś cyutihānir ity ucyate // (7) Par.?
paśutvasyeti ṣaṣṭyantatvābhidhānād anantaroktahānipadena sambandhaḥ // (8) Par.?
ḍamarukamaṇinyāyena vā madhyoktaṃ hānipadaṃ cyutipaśutvābhyāṃ sambadhyate // (9) Par.?
cakāro vā saṅgakarapadāntokto 'trānuvṛttaḥ // (10) Par.?
sa na kevalaṃ hānipadānukarṣakaḥ śuddhīnāṃ nyūnādhikabhāvaṃ vyavacchinatti // (11) Par.?
paśutvasya māheśvaraiśvaryasambandhād ātyantiko nirodhaḥ paśutvahānir ity ucyate // (12) Par.?
śuddhiḥ pañcavidhā ity upasaṃhāraḥ // (13) Par.?
smṛtā ity āptoktatvapradarśanārtham // (14) Par.?
kiṃ punar etāḥ śatrunivṛttayo balāni cāvasthābhedabhinnasya sampadyante 'thaikāvasthasyeti // (15) Par.?
kutaḥ saṃśayaḥ ubhayathā darśanād viṣṇucakravat // (16) Par.?
ucyate prāyeṇa tāvad avasthābhedabhinnasya yasmād avasthābhedam āha // (17.1) Par.?
Duration=0.025332927703857 secs.