Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra
Show parallels Show headlines
Use dependency labeler
Chapter id: 535
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
oṃ drīṃ vidyāstambhini stambhini chaḥ chaḥ svāhā / (1.1) Par.?
imaṃ mantraṃ prathamam ayutam ekaṃ japet paścān manasā saṃsmaret / (1.2) Par.?
vanamadhye 'pi bhojanaṃ prāpnoti / (1.3) Par.?
oṃ hauṃ namo bhagavate mahārudrāya uḍḍāmareśvarāya huṃ huṃ chaṃ chaṃ drīṃ drīṃ svāhā / (1.4) Par.?
anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet / (1.5) Par.?
tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā vā durbhagā vā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet / (1.6) Par.?
priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt / (1.7) Par.?
bhadrāsane vyavasthitā [... au4 Zeichenjh] kuryād vāri niḥkṣipya kumbhasthitaṃ yā strīṇāṃ madhye samākarṣayati yantraṃ tatas tāṃ sammukhastriyam arcayet / (1.8) Par.?
vastrālaṃkārasindūrasugandhikusumādibhiḥ / (1.9) Par.?
gṛhārcāṃ kārayed devaṃ śivaṃ devyā sahārcayet // (1.10) Par.?
dakṣiṇāṃ sa pumān dadyāt śvetāṃ gāṃ vatsasaṃyutām / (2.1) Par.?
atha snānaphalaṃ vakṣye yathoktaṃ tripurāriṇā // (2.2) Par.?
putrārthī labhate putraṃ dhanārthī labhate dhanam / (3.1) Par.?
śāntyarthī śāntim āpnoti durbhagā subhagā bhavet // (3.2) Par.?
bhraṣṭarājyas tathā rājā rājyaṃ prāpnoti niścitam / (4.1) Par.?
abhāryo labhate bhāryāṃ sukhārthī sukham āpnuyāt // (4.2) Par.?
iti strīpuruṣayoḥ snānaphalam // (5) Par.?
huṃ amukaṃ huṃ phaṭ svāhā / (6.1) Par.?
śmaśāne gatvā ulūkakapotakāñjīrāṇām atisatvaraṃ stanyaṃ gṛhītvā japet saptāhena // (6.2) Par.?
huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati // (7) Par.?
oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati / (8.1) Par.?
oṃ hrīṃ varade svāhā / (8.2) Par.?
imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet / (8.3) Par.?
huṃ huṃ huṃ naṃ naṃ naṃ amukaṃ huṃ phaṭ svāhā / (8.4) Par.?
imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti // (8.5) Par.?
oṃ hūṃ vāṃ vīṃ vūṃ vaiṃ vauṃ vaṃ vaḥ oṃ huṃ phaṭ svāhā / (9.1) Par.?
ayaṃ jvaragrahaṇamantraḥ // (9.2) Par.?
oṃ aiṃ kṣili kili phaṭ svāhā / (10.1) Par.?
anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti / (10.2) Par.?
oṃ drāṃ drīṃ drūṃ draiṃ drauṃ haḥ oṃ svāhā / (10.3) Par.?
imaṃ mantraṃ pūrvam ayutaṃ japtvā trimadhuyutā bilvasamidho hunet tataḥ samastajanapadāḥ kiṃkarā bhavanti // (10.4) Par.?
oṃ drīṃ oṃ drīṃ huṃ oṃ svāhā / (11.1) Par.?
imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati / (11.2) Par.?
oṃ klīṃ amukīṃ khe khe svāhā / (11.3) Par.?
imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā // (11.4) Par.?
oṃ drīṃ gomukhi gomukhi sahasrasutālā bhīmabhogapiśitabhūmau āgacchatu svāhā // (12) Par.?
anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet // (13) Par.?
oṃ namo bhagavate rudrāya uḍḍāmareśvarāya huṃ phaṭ svāhā / (14.1) Par.?
anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti // (14.2) Par.?
oṃ aiṃ drīṃ huṃ phaṭ svāhā / (15.1) Par.?
anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati // (15.2) Par.?
oṃ aiṃ śrīṃ kṣaṃ klīṃ svāhā / (16.1) Par.?
anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati / (16.2) Par.?
punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet / (16.3) Par.?
nipātakāmaḥ kaṭutailayuktaṃ mayūramāṃsaṃ hunet kūṭena maraṇaṃ bhavati / (16.4) Par.?
pūgīphalaṃ kaṭutailaṃ lohacūrṇaṃ ca hunet samastadehe visphoṭakā bhavanti / (16.5) Par.?
kṣīripattrabilvapattrahomena śāntir bhavati / (16.6) Par.?
tilasamidhaḥ sakaṭutailā hunet tena vidveṣaṇaṃ bhavati / (16.7) Par.?
dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati / (16.8) Par.?
mahāmāṃsaṃ saghṛtaṃ hunet mano'bhīṣṭaṃ sarvaṃ bhavati // (16.9) Par.?
Duration=0.090565204620361 secs.