UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 5351
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha lekhyaṃ trividham // (1.1)
Par.?
rājasākṣikaṃ sasākṣikam asākṣikaṃ ca // (2.1)
Par.?
rājādhikaraṇe tanniyuktakāyasthakṛtaṃ tadadhyakṣakaracihnitaṃ rājasākṣikam // (3.1)
Par.?
yatra kvacana yena kenacillikhitaṃ sākṣibhiḥ svahastacihnitaṃ sasākṣikam // (4.1)
Par.?
svahastalikhitam asākṣikam // (5.1)
Par.?
tat balāt kāritam apramāṇam // (6.1)
Par.?
upadhikṛtāni sarvāṇy eva // (7.1)
Par.?
dūṣitakarmaduṣṭasākṣyaṅkitaṃ sasākṣikam api // (8.1)
Par.?
tādṛgvidhena lekhakena likhitaṃ ca // (9.1)
Par.?
strībālāsvatantramattonmattabhītatāḍitakṛtaṃ ca // (10.1)
Par.?
deśācārāviruddhaṃ vyaktādhikṛtalakṣaṇam aluptaprakramākṣaraṃ pramāṇam // (11.1)
Par.?
varṇaiś ca tatkṛtaiś cihnaiḥ patrair eva ca yuktibhiḥ / (12.1)
Par.?
saṃdigdhaṃ sādhayellekhyaṃ tadyuktipratirūpitaiḥ // (12.2)
Par.?
yatrarṇī dhaniko vāpi sākṣī vā lekhako 'pi vā / (13.1)
Par.?
mriyate tatra tallekhyaṃ tatsvahastaiḥ prasādhayet // (13.2)
Par.?
Duration=0.076900959014893 secs.