UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 5365
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samānavarṇāsu putrāḥ savarṇā bhavanti // (1.1)
Par.?
anulomāsu mātṛsavarṇāḥ // (2.1)
Par.?
pratilomāsvāryavigarhitāḥ // (3.1)
Par.?
tatra vaiśyāputraḥ śūdreṇāyogavaḥ // (4.1)
Par.?
pulkasamāgadhau kṣatriyāputrau vaiśyaśūdrābhyām // (5.1)
Par.?
caṇḍālavaidehakasūtāśca brāhmaṇīputrāḥ śūdraviṭkṣatriyaiḥ // (6.1)
Par.?
saṃkarasaṃkarāścāsaṃkhyeyāḥ // (7.1)
Par.?
raṅgāvataraṇam āyogavānām // (8.1)
Par.?
vyādhatā pulkasānām // (9.1)
Par.?
stutikriyā māgadhānām // (10.1)
Par.?
vadhyaghātitvaṃ caṇḍālānām // (11.1)
Par.?
strīrakṣā tajjīvanaṃ ca vaidehakānām // (12.1)
Par.?
aśvasārathyaṃ sūtānām // (13.1)
Par.?
caṇḍālānāṃ bahir grāmanivasanaṃ mṛtacailadhāraṇam iti viśeṣaḥ // (14.1)
Par.?
sarveṣāṃ ca samānajātibhir vivāhaḥ // (15.1)
Par.?
svapitṛvittānuharaṇaṃ ca // (16.1)
Par.?
saṃkare jātayas tvetāḥ pitṛmātṛpradarśitāḥ / (17.1)
Par.?
pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ // (17.2)
Par.?
brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ / (18.1)
Par.?
strībālādyavapattau ca bāhyānāṃ siddhikāraṇam // (18.2)
Par.?
Duration=0.084974050521851 secs.