Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Inheritance, heritage, heirs

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5367
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pitā cet putrān vibhajet tasya svecchā svayam upārjite 'rthe // (1.1) Par.?
paitāmahe tvarthe pitṛputrayos tulyaṃ svāmitvam // (2.1) Par.?
pitṛvibhaktā vibhāgānantarotpannasya bhāgaṃ dadyuḥ // (3.1) Par.?
aputradhanaṃ patnyabhigāmi // (4.1) Par.?
tadabhāve duhitṛgāmi // (5.1) Par.?
tadabhāve pitṛgāmi // (6.1) Par.?
tadabhāve mātṛgāmi // (7.1) Par.?
tadabhāve bhrātṛgāmi // (8.1) Par.?
tadabhāve bhrātṛputragāmi // (9.1) Par.?
tadabhāve bandhugāmi // (10.1) Par.?
tadabhāve sakulyagāmi // (11.1) Par.?
tadabhāve sahādhyāyigāmi // (12.1) Par.?
tadabhāve brāhmaṇadhanavarjaṃ rājagāmi // (13.1) Par.?
brāhmaṇārtho brāhmaṇānām // (14.1) Par.?
vānaprasthadhanam ācāryo gṛhṇīyāt // (15.1) Par.?
śiṣyo vā // (16.1) Par.?
saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ / (17.1) Par.?
dadyād apahareccāṃśaṃ jātasya ca mṛtasya ca // (17.2) Par.?
pitṛmātṛsutabhrātṛdattam adhyagnyupāgatam ādhivedanikaṃ bandhudattaṃ śulkam anvādheyakam iti strīdhanam // (18.1) Par.?
brāhmādiṣu caturṣu vivāheṣvaprajāyām atītāyāṃ tadbhartuḥ // (19.1) Par.?
śeṣeṣu ca pitā haret // (20.1) Par.?
sarveṣv eva prasūtāyāṃ yaddhanaṃ tat duhitṛgāmi // (21.1) Par.?
patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet / (22.1) Par.?
na taṃ bhajeran dāyādā bhajamānāḥ patanti te // (22.2) Par.?
anekapitṛkāṇāṃ tu pitṛto 'ṃśaprakalpanā / (23.1) Par.?
yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ // (23.2) Par.?
Duration=0.037494897842407 secs.