UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 5393
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha strīṇāṃ dharmāḥ // (1.1)
Par.?
bhartuḥ samānavratacāritvam // (2.1)
Par.?
śvaśrūśvaśuragurudevatātithipūjanam // (3.1)
Par.?
susaṃskṛtopaskaratā // (4.1)
Par.?
amuktahastatā // (5.1)
Par.?
suguptabhāṇḍatā // (6.1)
Par.?
mūlakriyāsvanabhiratiḥ // (7.1)
Par.?
maṅgalācāratatparatā // (8.1)
Par.?
bhartari pravasite 'pratikarmakriyā // (9.1)
Par.?
paragṛheṣvanabhigamanam // (10.1)
Par.?
dvāradeśagavākṣeṣvanavasthānam // (11.1)
Par.?
sarvakarmasvasvatantratā // (12.1)
Par.?
bālyayauvanavārddhakeṣvapi pitṛbhartṛputrādhīnatā // (13.1)
Par.?
mṛte bhartari brahmacaryaṃ tadanvārohaṇaṃ vā // (14.1)
Par.?
nāsti strīṇāṃ pṛthagyajño na vrataṃ nāpyupoṣitam / (15.1)
Par.?
patiṃ śuśrūṣate yat tu tena svarge mahīyate // (15.2)
Par.?
patyau jīvati yā yoṣid upavāsavrataṃ caret / (16.1)
Par.?
āyuḥ sā harate bhartur narakaṃ caiva gacchati // (16.2)
Par.?
mṛte bhartari sādhvī strī brahmacarye vyavasthitā / (17.1)
Par.?
svargaṃ gacchatyaputrāpi yathā te brahmacāriṇaḥ // (17.2)
Par.?
Duration=0.076124906539917 secs.