Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, Minister

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6076
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yad apyalpataraṃ karma tad apyekena duṣkaram / (1.2) Par.?
puruṣeṇāsahāyena kimu rājyaṃ pitāmaha // (1.3) Par.?
kiṃśīlaḥ kiṃsamācāro rājño 'rthasacivo bhavet / (2.1) Par.?
kīdṛśe viśvased rājā kīdṛśe nāpi viśvaset // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
caturvidhāni mitrāṇi rājñāṃ rājan bhavantyuta / (3.2) Par.?
sahārtho bhajamānaśca sahajaḥ kṛtrimastathā // (3.3) Par.?
dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ / (4.1) Par.?
yato dharmastato vā syānmadhyastho vā tato bhavet // (4.2) Par.?
yastasyārtho na roceta na taṃ tasya prakāśayet / (5.1) Par.?
dharmādharmeṇa rājānaścaranti vijigīṣavaḥ // (5.2) Par.?
caturṇāṃ madhyamau śreṣṭhau nityaṃ śaṅkyau tathāparau / (6.1) Par.?
sarve nityaṃ śaṅkitavyāḥ pratyakṣaṃ kāryam ātmanaḥ // (6.2) Par.?
na hi rājñā pramādo vai kartavyo mitrarakṣaṇe / (7.1) Par.?
pramādinaṃ hi rājānaṃ lokāḥ paribhavantyuta // (7.2) Par.?
asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ / (8.1) Par.?
ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati // (8.2) Par.?
anityacittaḥ puruṣastasmin ko jātu viśvaset / (9.1) Par.?
tasmāt pradhānaṃ yat kāryaṃ pratyakṣaṃ tat samācaret // (9.2) Par.?
ekāntena hi viśvāsaḥ kṛtsno dharmārthanāśakaḥ / (10.1) Par.?
aviśvāsaśca sarvatra mṛtyunā na viśiṣyate // (10.2) Par.?
akālamṛtyur viśvāso viśvasan hi vipadyate / (11.1) Par.?
yasmin karoti viśvāsam icchatastasya jīvati // (11.2) Par.?
tasmād viśvasitavyaṃ ca śaṅkitavyaṃ ca keṣucit / (12.1) Par.?
eṣā nītigatistāta lakṣmīścaiva sanātanī // (12.2) Par.?
yaṃ manyeta mamābhāvād imam arthāgamaḥ spṛśet / (13.1) Par.?
nityaṃ tasmācchaṅkitavyam amitraṃ taṃ vidur budhāḥ // (13.2) Par.?
yasya kṣetrād apyudakaṃ kṣetram anyasya gacchati / (14.1) Par.?
na tatrānicchatas tasya bhidyeran sarvasetavaḥ // (14.2) Par.?
tathaivātyudakād bhītastasya bhedanam icchati / (15.1) Par.?
yam evaṃlakṣaṇaṃ vidyāt tam amitraṃ vinirdiśet // (15.2) Par.?
yaḥ samṛddhyā na tuṣyeta kṣaye dīnataro bhavet / (16.1) Par.?
etad uttamamitrasya nimittam abhicakṣate // (16.2) Par.?
yaṃ manyeta mamābhāvād asyābhāvo bhaved iti / (17.1) Par.?
tasmin kurvīta viśvāsaṃ yathā pitari vai tathā // (17.2) Par.?
taṃ śaktyā vardhamānaśca sarvataḥ paribṛṃhayet / (18.1) Par.?
nityaṃ kṣatād vārayati yo dharmeṣvapi karmasu // (18.2) Par.?
kṣatād bhītaṃ vijānīyād uttamaṃ mitralakṣaṇam / (19.1) Par.?
ye tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ // (19.2) Par.?
vyasanānnityabhīto 'sau samṛddhyām eva tṛpyate / (20.1) Par.?
yat syād evaṃvidhaṃ mitraṃ tad ātmasamam ucyate // (20.2) Par.?
rūpavarṇasvaropetastitikṣur anasūyakaḥ / (21.1) Par.?
kulīnaḥ śīlasampannaḥ sa te syāt pratyanantaraḥ // (21.2) Par.?
medhāvī smṛtimān dakṣaḥ prakṛtyā cānṛśaṃsavān / (22.1) Par.?
yo mānito 'mānito vā na saṃdūṣyet kadācana // (22.2) Par.?
ṛtvig vā yadi vācāryaḥ sakhā vātyantasaṃstutaḥ / (23.1) Par.?
gṛhe vased amātyaste yaḥ syāt paramapūjitaḥ // (23.2) Par.?
sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ / (24.1) Par.?
viśvāsaste bhavet tatra yathā pitari vai tathā // (24.2) Par.?
naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam / (25.1) Par.?
ekārthād eva bhūtānāṃ bhedo bhavati sarvadā // (25.2) Par.?
kīrtipradhāno yaśca syād yaśca syāt samaye sthitaḥ / (26.1) Par.?
samarthān yaśca na dveṣṭi samarthān kurute ca yaḥ // (26.2) Par.?
yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet / (27.1) Par.?
dakṣaḥ paryāptavacanaḥ sa te syāt pratyanantaraḥ // (27.2) Par.?
śūraścāryaśca vidvāṃśca pratipattiviśāradaḥ / (28.1) Par.?
kulīnaḥ śīlasampannastitikṣur anasūyakaḥ // (28.2) Par.?
ete hyamātyāḥ kartavyāḥ sarvakarmasvavasthitāḥ / (29.1) Par.?
pūjitāḥ saṃvibhaktāśca susahāyāḥ svanuṣṭhitāḥ // (29.2) Par.?
kṛtsnam ete vinikṣiptāḥ pratirūpeṣu karmasu / (30.1) Par.?
yuktā mahatsu kāryeṣu śreyāṃsyutpādayanti ca // (30.2) Par.?
ete karmāṇi kurvanti spardhamānā mithaḥ sadā / (31.1) Par.?
anutiṣṭhanti caivārthān ācakṣāṇāḥ parasparam // (31.2) Par.?
jñātibhyaścaiva bibhyethā mṛtyor iva yataḥ sadā / (32.1) Par.?
uparājeva rājarddhiṃ jñātir na sahate sadā // (32.2) Par.?
ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ / (33.1) Par.?
nānyo jñāter mahābāho vināśam abhinandati // (33.2) Par.?
ajñātitā nātisukhā nāvajñeyāstvataḥ param / (34.1) Par.?
ajñātimantaṃ puruṣaṃ pare paribhavantyuta // (34.2) Par.?
nikṛtasya narair anyair jñātir eva parāyaṇam / (35.1) Par.?
nānyair nikāraṃ sahate jñāter jñātiḥ kadācana // (35.2) Par.?
ātmānam eva jānāti nikṛtaṃ bāndhavair api / (36.1) Par.?
teṣu santi guṇāścaiva nairguṇyaṃ teṣu lakṣyate // (36.2) Par.?
nājñātir anugṛhṇāti nājñātir digdham asyati / (37.1) Par.?
ubhayaṃ jñātilokeṣu dṛśyate sādhvasādhu ca // (37.2) Par.?
tānmānayet pūjayecca nityaṃ vācā ca karmaṇā / (38.1) Par.?
kuryācca priyam etebhyo nāpriyaṃ kiṃcid ācaret // (38.2) Par.?
viśvastavad aviśvastasteṣu varteta sarvadā / (39.1) Par.?
na hi doṣo guṇo veti nispṛktasteṣu dṛśyate // (39.2) Par.?
tasyaivaṃ vartamānasya puruṣasyāpramādinaḥ / (40.1) Par.?
amitrāḥ samprasīdanti tathā mitrībhavantyapi // (40.2) Par.?
ya evaṃ vartate nityaṃ jñātisaṃbandhimaṇḍale / (41.1) Par.?
mitreṣvamitreṣvaiśvarye ciraṃ yaśasi tiṣṭhati // (41.2) Par.?
Duration=0.23567390441895 secs.