Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, death rites, funeral rites, aurdhvadehika, pitṛmedha, piṇḍa, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6327
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kasyacit tvatha kālasya nāradaḥ parameṣṭhijaḥ / (1.2) Par.?
daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param // (1.3) Par.?
tatastaṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ / (2.1) Par.?
ka ijyate dvijaśreṣṭha daive pitrye ca kalpite // (2.2) Par.?
tvayā matimatāṃ śreṣṭha tanme śaṃsa yathāgamam / (3.1) Par.?
kim etat kriyate karma phalaṃ cāsya kim iṣyate // (3.2) Par.?
nārada uvāca / (4.1) Par.?
tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ityapi / (4.2) Par.?
daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ // (4.3) Par.?
tatastadbhāvito nityaṃ yaje vaikuṇṭham avyayam / (5.1) Par.?
tasmācca prasṛtaḥ pūrvaṃ brahmā lokapitāmahaḥ // (5.2) Par.?
mama vai pitaraṃ prītaḥ parameṣṭhyapyajījanat / (6.1) Par.?
ahaṃ saṃkalpajastasya putraḥ prathamakalpitaḥ // (6.2) Par.?
yajāmyahaṃ pitṝn sādho nārāyaṇavidhau kṛte / (7.1) Par.?
evaṃ sa eva bhagavān pitā mātā pitāmahaḥ / (7.2) Par.?
ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ // (7.3) Par.?
śrutiścāpyaparā deva putrān hi pitaro 'yajan / (8.1) Par.?
vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ / (8.2) Par.?
tataste mantradāḥ putrāḥ pitṛtvam upapedire // (8.3) Par.?
nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ / (9.1) Par.?
putrāśca pitaraścaiva parasparam apūjayan // (9.2) Par.?
trīn piṇḍānnyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti / (10.1) Par.?
kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā // (10.2) Par.?
naranārāyaṇāvūcatuḥ / (11.1) Par.?
imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām / (11.2) Par.?
govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ // (11.3) Par.?
sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ / (12.1) Par.?
jalakardamaliptāṅgo lokakāryārtham udyataḥ // (12.2) Par.?
prāpte cāhnikakāle sa madhyaṃdinagate ravau / (13.1) Par.?
daṃṣṭrāvilagnānmṛtpiṇḍān vidhūya sahasā prabhuḥ / (13.2) Par.?
sthāpayāmāsa vai pṛthvyāṃ kuśān āstīrya nārada // (13.3) Par.?
sa teṣvātmānam uddiśya pitryaṃ cakre yathāvidhi / (14.1) Par.?
saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ // (14.2) Par.?
ātmagātroṣmasambhūtaiḥ snehagarbhaistilair api / (15.1) Par.?
prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam // (15.2) Par.?
maryādāsthāpanārthaṃ ca tato vacanam uktavān / (16.1) Par.?
ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam // (16.2) Par.?
tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param / (17.1) Par.?
daṃṣṭrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam / (17.2) Par.?
āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te // (17.3) Par.?
trayo mūrtivihīnā vai piṇḍamūrtidharāstvime / (18.1) Par.?
bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ // (18.2) Par.?
pitā pitāmahaścaiva tathaiva prapitāmahaḥ / (19.1) Par.?
aham evātra vijñeyastriṣu piṇḍeṣu saṃsthitaḥ // (19.2) Par.?
nāsti matto 'dhikaḥ kaścit ko vābhyarcyo mayā svayam / (20.1) Par.?
ko vā mama pitā loke aham eva pitāmahaḥ // (20.2) Par.?
pitāmahapitā caiva aham evātra kāraṇam / (21.1) Par.?
ityevam uktvā vacanaṃ devadevo vṛṣākapiḥ // (21.2) Par.?
varāhaparvate vipra dattvā piṇḍān savistarān / (22.1) Par.?
ātmānaṃ pūjayitvaiva tatraivādarśanaṃ gataḥ // (22.2) Par.?
etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ / (23.1) Par.?
labhante satataṃ pūjāṃ vṛṣākapivaco yathā // (23.2) Par.?
ye yajanti pitṝn devān gurūṃścaivātithīṃstathā / (24.1) Par.?
gāścaiva dvijamukhyāṃśca pṛthivīṃ mātaraṃ tathā / (24.2) Par.?
karmaṇā manasā vācā viṣṇum eva yajanti te // (24.3) Par.?
antargataḥ sa bhagavān sarvasattvaśarīragaḥ / (25.1) Par.?
samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ / (25.2) Par.?
mahānmahātmā sarvātmā nārāyaṇa iti śrutaḥ // (25.3) Par.?
Duration=0.16302895545959 secs.