Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 635
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra bhave bhave iti vīpsā // (1) Par.?
bhava iti vidyākalāpaśūnāṃ samastānāṃ grahaṇam // (2) Par.?
bhavaḥ kasmāt // (3) Par.?
bhavanabhāvanakṛtatvāt // (4) Par.?
yasmād devamanuṣyatiryaktvena bhāvayati ca tānīśvaraḥ // (5) Par.?
dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇāṃ bhavanabhāvanatvād bhavaḥ // (6) Par.?
tasya bhūyobhūya utpattyanugrahatirobhāvaṃ ca dṛṣṭvā // (7) Par.?
vīpsāyāḥ utpattāv utpattāv anugrahe'nugrahe tirobhāve tirobhāve cety arthaḥ // (8) Par.?
nātibhave iti // (9) Par.?
nakāraḥ kāryatvaṃ pratiṣedhayati // (10) Par.?
atiśayitabhaveṣu mā bhavāmītyarthaḥ // (11) Par.?
āha kiṃ bhavād viyogamātram evaikaṃ mṛgayate // (12) Par.?
tad ucyate na // (13) Par.?
yasmād āha // (14) Par.?
Duration=0.024830102920532 secs.