Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 706
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra kalā nāma kāryakaraṇākhyāḥ kalāḥ // (1) Par.?
tatra kāryākhyāḥ pṛthivyāpastejo vāyurākāśaḥ // (2) Par.?
ākāśaḥ śabdaguṇaḥ // (3) Par.?
śabdasparśaguṇo vāyustau ca rūpaṃ ca tejasi / (4.1) Par.?
te rasaśca jale jñeyāste ca gandhaḥ kṣitāv api // (4.2) Par.?
śabdasparśarūparasagandhāḥ // (5) Par.?
tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti // (6) Par.?
tāsāṃ vikaraṇo bhagavānīśvaraḥ // (7) Par.?
kasmāt // (8) Par.?
dṛkkriyāśaktyorapratīghātāt // (9) Par.?
vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ // (10) Par.?
atrāpi kalavikaraṇāya iti caturthī / (11.1) Par.?
nama ityātmapradāne pūjāyāṃ ca // (11.2) Par.?
sambhāvanānyatvāc cāpunarukto'yaṃ namaḥśadaḥ // (12) Par.?
āha kālanavikaraṇatvād avāntarasṛṣṭyāṃ karmakṣaye vṛttilābhe cāpekṣate neti // (13) Par.?
dharmajñānavairāgyaiśvaryādīnāṃ vā kimeṣa bhagavān prabhurbhavati neti // (14) Par.?
ucyate prabhuḥ // (15) Par.?
yasmādāha // (16) Par.?
Duration=0.035356044769287 secs.