Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7139
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
draṣṭā buddheḥ pratisaṃvedī puruṣaḥ // (1.1) Par.?
dṛśyā buddhisattvopārūḍhāḥ sarve dharmāḥ // (2.1) Par.?
tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya dṛśirūpasya svāminaḥ // (3.1) Par.?
anubhavakarmaviṣayatām āpannam tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetur duḥkhasya kāraṇam ity arthaḥ // (4.1) Par.?
tathā coktam / (5.1) Par.?
tatsaṃyogahetuvivarjanāt syād ayam ātyantiko duḥkhapratīkāraḥ // (5.2) Par.?
kasmāt // (6.1) Par.?
duḥkhahetoḥ parihāryasya pratīkāradarśanāt // (7.1) Par.?
tad yathā pādatalasya bhedyatā kaṇṭakasya bhettṛtvaṃ parihāraḥ kaṇṭakasya pādānadhiṣṭhānaṃ pādatrāṇavyavahitena vādhiṣṭhānam // (8.1) Par.?
etat trayaṃ yo veda loke sa tatra pratīkāram ārabhamāṇo bhedajaṃ duḥkhaṃ nāpnoti // (9.1) Par.?
kasmāt // (10.1) Par.?
tritvopalabdhisāmarthyād iti // (11.1) Par.?
atrāpi tāpakasya rajasaḥ sattvam eva tapyaṃ // (12.1) Par.?
kasmāt // (13.1) Par.?
tapikriyāyāḥ karmasthatvāt // (14.1) Par.?
sattve karmaṇi tapikriyā nāpariṇāmini niṣkriye kṣetrajñe // (15.1) Par.?
darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo 'nutapyata iti dṛśyasvarūpam ucyate // (16.1) Par.?
Duration=0.14522695541382 secs.