Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7217
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tattvajñānotpattiprakaraṇam
doṣanimittānāṃ tattvajñānādahaṅkāranivṛttiḥ // (1) Par.?
doṣanimittaṃ rūpādayo viṣayaḥ saṅkalpakṛtāḥ // (2) Par.?
tannimittaṃ tvavayavyabhimānaḥ // (3) Par.?
prāsaṅgikam avayaviprakaraṇam
vidyāvidyādvaividhyāt saṃśayaḥ // (4) Par.?
tadasaṃśayaḥ pūrvahetuprasiddhatvāt // (5) Par.?
vṛttyanupapatterapi tarhi na saṃśayaḥ // (6) Par.?
kṛtsnaikadeśāvṛttitvād avayavānām avayavyabhāvaḥ // (7) Par.?
teṣu cāvṛtteravayavyabhāvaḥ // (8) Par.?
pṛthak cāvayavebhyo 'vṛtteḥ // (9) Par.?
na cāvayavyavayavāḥ // (10) Par.?
ekasmin bhedābhāvād bhedaśabdaprayogānupapatterapraśnaḥ // (11) Par.?
avayavāntarabhāve 'pyavṛtterahetuḥ // (12) Par.?
keśasamūhe taimirikopalabdhivat tadupalabdhiḥ // (13) Par.?
svaviṣayānatikrameṇendriyasya paṭumandabhāvādviṣayagrahaṇasya tathābhābo nāviṣaye pravṛttiḥ // (14) Par.?
avayavāvayaviprasaṅgaścaivam ā pralayāt // (15) Par.?
na pralayo 'ṇusadbhāvāt // (16) Par.?
paraṃ vā truṭeḥ // (17) Par.?
aupodghātikaṃ niravayavaprakaraṇam
ākāśavyatibhedāt tadanupapattiḥ // (18) Par.?
ākāśāsarvagatatvaṃ vā // (19) Par.?
antarbahiśca kāryadravyasya kāraṇāntaravacanād akārye tadabhāvaḥ // (20) Par.?
śabdasaṃyogavibhāvācca sarvagatam // (21) Par.?
avyūhāviṣṭambhavibhutvāni cākāśadharmāḥ // (22) Par.?
mūrtimatāṃ ca saṃsthānopapatter avayavasadbhāvaḥ // (23) Par.?
saṃyogopapatteśca // (24) Par.?
anavasthākāritvād anavasthānupapatteś cāpratiṣedhaḥ // (25) Par.?
bāhyārthabhaṅganirākaraṇaprakaraṇam
buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ // (26) Par.?
vyāhatatvādahetuḥ // (27) Par.?
tadāśrayatvādapṛthaggrahaṇam // (28) Par.?
pramāṇataścārthapratipatteḥ // (29) Par.?
pramāṇānupapattyupapattibhyām // (30) Par.?
svapnaviṣayābhimānavadayaṃ pramāṇaprameyābhimānaḥ // (31) Par.?
māyāgandharvanagaramṛgatṛṣṇikāvadvā // (32) Par.?
hetvabhāvādasiddhiḥ // (33) Par.?
smṛtisaṃkalpavacca svapnaviṣayābhimānaḥ // (34) Par.?
mithyopalabdher vināśastattvajñānāt svapnaviṣayābhimānapraṇāśavat pratibodhe // (35) Par.?
buddheścaivaṃ nimittasadbhāvopalambhāt // (36) Par.?
tattvapradhānabhedācca mithyābuddherdvaividhyopapattiḥ // (37) Par.?
tattvajñānavivṛddhiprakaraṇam
samādhiviśeṣābhyāsāt // (38) Par.?
nārthaviśeṣaprābalyāt // (39) Par.?
kṣudādibhiḥ pravartanācca // (40) Par.?
pūrvakṛtaphalānubandhāt tadutpattiḥ // (41) Par.?
araṇyaguhāpulinādiṣu yogābhyāsopadeśaḥ // (42) Par.?
apavarge 'pyevaṃ prasaṅgaḥ // (43) Par.?
na niṣpannāvaśyambhāvitvāt // (44) Par.?
tadabhāvaścāpavarge // (45) Par.?
tadarthaṃ yamaniyamābhyāsātmasaṃskāro yogāccādhyātmavidhyupāyaiḥ // (46) Par.?
jñānagrahaṇābhyāsas tadvidyaiśca saha saṃvādaḥ // (47) Par.?
taṃ śiṣyagurusabrahmacāriviśiṣṭaśreyo'rthibhir anasūyibhir abhyupeyāt // (48) Par.?
pratipakṣahīnam api vā prayojanārthamarthitve // (49) Par.?
tattvajñānaparipālanaprakaraṇam
tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat // (50) Par.?
tābhyāṃ vigṛhyakathanam // (51) Par.?
Duration=0.08965277671814 secs.