Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): alms, bhikṣā, begging, bhikṣu, bhikṣā, upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7364
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha sapta pālāśīḥ samidha ārdrā apracchinnāgrāḥ prādeśamātrīr ghṛtānvaktā ābhyādhāpayati // (1) Par.?
agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām // (2) Par.?
agnaye samidhāv iti dve // (3) Par.?
agnaye samidha iti catasraḥ // (4) Par.?
atha pariṣiñcati yathā purastāt // (5) Par.?
anvamaṃsthāḥ prāsāvīr iti mantrāntān saṃnamati // (6) Par.?
atha devatā upatiṣṭhate // (7) Par.?
agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim // (8) Par.?
atra gurave varaṃ dadāti // (9) Par.?
udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate // (10) Par.?
agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati // (11) Par.?
athāha bhikṣācaryaṃ careti // (12) Par.?
sa mātaramevāgre bhikṣeta // (13) Par.?
ato 'nyeṣu rātikuleṣu // (14) Par.?
āhṛtya bhaikṣam iti gurave prāha // (15) Par.?
tatsubhaikṣam ityuktvā // (16) Par.?
yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte // (17) Par.?
upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti // (18) Par.?
sarvatraivam anādiṣṭadevate // (19) Par.?
amuṣmai svāheti yathādevatam ādiṣṭadevate // (20) Par.?
eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti // (21) Par.?
trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā // (22) Par.?
Duration=0.042259931564331 secs.