Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for children, offspring, progeny, puṃsavana, sexuality

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7399
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhyāṇḍāmūlaṃ peṣayitvartuvelāyām udīrṣvātaḥ pativatīti dvābhyām ante svāhākārābhyāṃ nasto dakṣiṇato niṣiñcet // (1.1) Par.?
gandharvasya viśvāvasor mukham asīty upasthaṃ prajanayiṣyamāṇo 'bhimṛśet // (2.1) Par.?
samāpte 'rthe japet // (3.1) Par.?
prāṇe te reto dadhāmy asāv ity anuprāṇyāt // (4.1) Par.?
yathā bhūmir agnigarbhā yathā dyaur indreṇa garbhiṇī / (5.1) Par.?
vāyur yathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te 'sāv iti vā // (5.2) Par.?
ā te yoniṃ garbha etu pumān bāṇa iveṣudhim / (6.1) Par.?
ā vīro atra jāyatāṃ putras te daśamāsyaḥ // (6.2) Par.?
pumāṃsaṃ putraṃ janaya taṃ pumān anujāyatām / (7.1) Par.?
teṣāṃ mātā bhaviṣyasi jātānāṃ janayāsi ca // (7.2) Par.?
puṃsi vai puruṣe retas tat striyām anuṣiñcatu / (8.1) Par.?
tathā tad abravīd dhātā tat prajāpatir abravīt // (8.2) Par.?
prajāpatir vyadadhāt savitā vyakalpayat / (9.1) Par.?
strīṣūyam anyāsv ādadhat pumāṃsam ādadhād iha // (9.2) Par.?
yāni bhadrāṇi bījāni puruṣā janayanti naḥ / (10.1) Par.?
tebhiṣ ṭvaṃ putraṃ janaya suprasūr dhenukā bhava // (10.2) Par.?
abhikranda vīᄆayasva garbham ādhehi sādhaya / (11.1) Par.?
vṛṣāṇaṃ vṛṣann ādhehi prajāyai tvā havāmahe // (11.2) Par.?
vyasya yoniṃ patireto gṛbhāya pumān putro dhīyatāṃ garbhe antaḥ / (12.1) Par.?
taṃ pipṛhi daśamāsyo 'ntar udare sa jāyatāṃ śraiṣṭhyatamaḥ svānām iti vā // (12.2) Par.?
Duration=0.047072172164917 secs.