Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7528
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yatho etaddhutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti sapta pākayajñasaṃsthā iti // (1.1) Par.?
tā anuvyākhyāsyāmaḥ // (2.1) Par.?
tatra yaddhūyate sa huto yathaitad vivāhaḥ sīmantonnayanaṃ ceti // (3.1) Par.?
tatra hi hūyata eva // (4.1) Par.?
atha yaddhutvā dīyate sa prahuto yathaitaj jātakarma caulaṃ ceti // (5.1) Par.?
tatra hi hutvā dīyata eva // (6.1) Par.?
atha yaddhutvā dattvā cādīyate sa āhutaḥ yathaitad upanayanaṃ samāvartanaṃ ceti // (7.1) Par.?
tatra hi hutvā dattvā cādīyate // (8.1) Par.?
atha yacchūleṣūpanīya gavyāni śrapayanti sa śūlagavaḥ // (9.1) Par.?
atha yat gṛhyābhyo devatābhyo 'nnaṃ saṃprakiranti tat baliharaṇam // (10.1) Par.?
atha yadṛto ṛtuṃ pratyavarohanti tat pratyavarohaṇam // (11.1) Par.?
atha yad ekāṣṭakāyām annaṃ kriyate so 'ṣṭakāhoma iti // (12.1) Par.?
vivāhaṃ vyākhyāsyāmaḥ // (13.1) Par.?
udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti pra su gmantā dhiyasānasya sakṣaṇi varebhir varān abhi ṣu prasīdata / (14.1) Par.?
asmākam indra ubhayaṃ jujoṣati yat saumyasyāndhaso bubodhati iti // (14.2) Par.?
yato 'numantrayate anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam / (15.1) Par.?
sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ iti // (15.2) Par.?
atha yadi dakṣiṇābhiḥ saha dattā syān nātra varān prahiṇuyāt // (16.1) Par.?
tāṃ pratigṛhṇīyāt prajāpatistriyāṃ yaśaḥ ity etābhiḥ ṣaḍbhir anucchandasam // (17.1) Par.?
sarve māsā vivāhasya // (18.1) Par.?
śucitapastapasyavarjam ity eke // (19.1) Par.?
rohiṇī mṛgaśīrṣam uttare phalgunī svātīti vivāhasya nakṣatrāṇi // (20.1) Par.?
punarvasū tiṣyo hastaḥ śroṇā revatīty anyeṣāṃ bhūtikarmaṇām // (21.1) Par.?
yāni cānyāni puṇyoktāni nakṣatrāṇi teṣu pūrvedyur evarddhipūrteṣu yugmān brāhmaṇān bhojayet // (22.1) Par.?
pradakṣiṇam upacāraḥ // (23.1) Par.?
puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti // (24.1) Par.?
tayekṣyamāṇo japati aghoracakṣur apatighny edhi śivā patibhyaḥ sumanāḥ suvarcāḥ / (25.1) Par.?
jīvasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade iti // (25.2) Par.?
athainām antareṇa bhrumukhe darbheṇa saṃmārṣṭi idam ahaṃ yā tvayi patighny alakṣmis tāṃ nirdiśāmi iti // (26.1) Par.?
darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti // (27.1) Par.?
athaināṃ devayajanam udānayati ekam iṣe viṣṇus tvā 'nvetu / (28.1) Par.?
dve ūrje viṣṇus tvā 'nvetu / (28.2) Par.?
trīṇi vratāya viṣṇus tvā 'nvetu / (28.3) Par.?
catvāri māyobhavāya viṣṇus tvā 'nvetu / (28.4) Par.?
pañca paśubhyo viṣṇus tvā 'nvetu / (28.5) Par.?
ṣaḍrāyaspoṣāya viṣṇus tvā 'nvetu / (28.6) Par.?
saptabhyo hotrābhyo viṣṇus tvā 'nvetu iti // (28.7) Par.?
saptamaṃ padam upasaṃgṛhya japati sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ iti // (29.1) Par.?
Duration=0.059462785720825 secs.