Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 754
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra spandanamiti jñānecchāmadhikurute // (1) Par.?
kasmāt // (2) Par.?
jñānecchāprayatnapūrvakaṃ śarīrāvayavāḥ spandayitavyāḥ // (3) Par.?
draṣṭāro hi vāyusaṃsṛṣṭo 'yamiti laukikāḥ pratipadyante paribhavanti ca // (4) Par.?
anenānṛtābhiyogenāsya tatpuṇyamāgacchati asyāpi ca yat pāpaṃ tān gacchati // (5) Par.?
evaṃ spandanam iti kriyā // (6) Par.?
ita ity abhiyajana ājñāyāṃ niyoge ca // (7) Par.?
evamādisādhane sati vā vikalpe raudrībahurūpīvat // (8) Par.?
avasthānakrāthanotthānaspandanādau vāśabdo draṣṭavyaḥ // (9) Par.?
āha abhiprasthitasya dharmasādhanaṃ kimasti neti // (10) Par.?
ucyate asti // (11) Par.?
yasmādāha // (12) Par.?
Duration=0.063356161117554 secs.