Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra, Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7685
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
na rājñāṃ mahāmātrāṇāṃ vā parabhavanapraveśo vidyate / (1.1) Par.?
mahājanena hi caritam eṣāṃ dṛśyate anuvidhīyate ca // (1.2) Par.?
savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca / (2.1) Par.?
gacchantam api paśyanty anupratiṣṭhante ca // (2.2) Par.?
tasmād aśakyatvād garhaṇīyatvācceti na te vṛthā kiṃcid ācareyuḥ // (3.1) Par.?
avaśyaṃ tv ācaritavye yogān prayuñjīran // (4.1) Par.?
grāmādhipater ayuktakasya halotthavṛttiputrasya yūno grāmīṇayoṣito vacanamātrasādhyāḥ / (5.1) Par.?
tāścarṣaṇya ityācakṣate viṭāḥ // (5.2) Par.?
tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ // (6.1) Par.?
tathā vrajayoṣidbhiḥ saha gavādhyakṣasya // (7.1) Par.?
vidhavānāthāpravrajitābhiḥ saha sūtrādhyakṣasya // (8.1) Par.?
marmajñatvād rātrāvaṭane cāṭantībhir nāgarasya // (9.1) Par.?
krayavikraye paṇyādhyakṣasya // (10.1) Par.?
aṣṭamīcandrakaumudīsuvasantakādiṣu pattananagarakharvaṭayoṣitām īśvarabhavane saha antaḥpurikābhiḥ prāyeṇa krīḍā // (11.1) Par.?
tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ // (12.1) Par.?
tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṃsṛṣṭā tāṃ tatra sambhāṣeta / (13.1) Par.?
rāmaṇīyakadarśanena yojayet / (13.2) Par.?
prāg eva svabhavanasthāṃ brūyāt / (13.3) Par.?
amuṣyāṃ krīḍāyāṃ tava rājabhavanasthānāni rāmaṇīyakāni darśayiṣyāmīti kāle ca yojayet / (13.4) Par.?
bahiḥ pravālakuṭṭimaṃ te darśayiṣyāmi / (13.5) Par.?
maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ / (13.6) Par.?
ekānte ca tadgatam īśvarānurāgaṃ śrāvayet / (13.7) Par.?
saṃprayoge cāturyaṃ cābhivarṇayet / (13.8) Par.?
amantraśrāvaṃ ca pratipannāṃ yojayet // (13.9) Par.?
apratipadyamānāṃ svayam eveśvara āgatyopacāraiḥ sānvitāṃ rañjayitvā sambhūya ca sānurāgaṃ visṛjet / (14.1) Par.?
prayojyāyāśca patyur anugrahocitasya dārān nityam antaḥpuram aucityāt praveśayet / (14.2) Par.?
tatra praṇihitā rājadāsīti samānaṃ pūrveṇa / (14.3) Par.?
antaḥpurikā vā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt / (14.4) Par.?
prasṛtaprītiṃ ca sāpadeśaṃ darśane niyojayet / (14.5) Par.?
praviṣṭāṃ pūjitāṃ pītavartīm praṇihitā rājadāsīti samānaṃ pūrveṇa / (14.6) Par.?
yasmin vā vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet / (14.7) Par.?
praviṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa / (14.8) Par.?
udbhūtānarthasya bhītasya vā bhāryāṃ bhikṣukī brūyāt asāvantaḥpurikā rājani siddhā gṛhītavākyā mama vacanaṃ śṛṇoti / (14.9) Par.?
svabhāvataśca kṛpāśīlā tām anenopāyenādhigamiṣyāmi / (14.10) Par.?
aham eva te praveśaṃ kārayiṣyāmi / (14.11) Par.?
sā ca te bhartur mahāntam anarthaṃ nivartayiṣyatīti pratipannāṃ dvistrir iti praveśayet / (14.12) Par.?
antaḥpurikā cāsyā abhayaṃ dadyāt / (14.13) Par.?
abhayaśravaṇācca samprahṛṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa / (14.14) Par.?
etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ // (14.15) Par.?
anyena vā prayojyāṃ saha saṃsṛṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇāntaḥpuraṃ praveśayet / (15.1) Par.?
praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ / (15.2) Par.?
ete rājaputreṣu prāyeṇa // (15.3) Par.?
na tv evaṃ parabhavanam īśvaraḥ praviśet // (16.1) Par.?
ābhīraṃ hi koṭṭarājaṃ parabhavanagataṃ bhrātṛprayukto rajako jaghāna / (17.1) Par.?
kāśirājaṃ jayasenam aśvādhyakṣa iti // (17.2) Par.?
prakāśakāmitāni tu deśapravṛttiyogāt // (18.1) Par.?
prattā janapadakanyā daśame ahani kiṃcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām / (19.1) Par.?
mahāmātreṣvarāṇām antaḥpurāṇi niśi sevārthaṃ rājānam upagacchanti vātsagulmakānām / (19.2) Par.?
rūpavatīr janapadayoṣitaḥ prītyapadeśena māsaṃ māsārdhaṃ vātivāsayanty antaḥpurikā vaidarbhāṇām / (19.3) Par.?
darśanīyāḥ svabhāryāḥ prītidāyām eva mahāmātrarājabhyo dadaty aparāntakānām / (19.4) Par.?
rājakrīḍārthaṃ nagarastriyo janapadastriyaśca saṃghaśa ekaśaśca rājakulaṃ praviśanti saurāṣṭrakāṇām iti // (19.5) Par.?
ślokāvatra bhavataḥ / (20.1) Par.?
ete cānye ca bahavaḥ prayogāḥ pāradārikāḥ / (20.2) Par.?
deśe deśe pravartante rājabhiḥ sampravartitāḥ // (20.3) Par.?
na tv evaitān prayuñjīta rājā lokahite rataḥ / (21.1) Par.?
nigṛhītāriṣaḍvargastathā vijayate mahīm // (21.2) Par.?
Duration=0.11271405220032 secs.