Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra, Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7690
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nāntaḥpurāṇāṃ rakṣaṇayogāt puruṣasaṃdarśanaṃ vidyate patyuścaikatvād anekasādhāraṇatvāccātṛptiḥ / (1.1) Par.?
tasmāt tāni prayogata eva parasparaṃ rañjayeyuḥ // (1.2) Par.?
dhātreyikāṃ sakhīṃ dāsīṃ vā puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ // (2.1) Par.?
puruṣapratimā avyaktaliṅgāścādhiśayīran // (3.1) Par.?
rājānaśca kṛpāśīlā vināpi bhāvayogād āyojitāpadravyā yāvadartham ekayā rātryā bahvībhir api gacchanti / (4.1) Par.?
yasyāṃ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ // (4.2) Par.?
strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā // (5.1) Par.?
yoṣaveṣāṃśca nāgarakān prāyeṇa antaḥpurikāḥ paricārikābhiḥ saha praveśayanti / (6.1) Par.?
teṣām upāvartane dhātreyikāśca abhyantarasaṃsṛṣṭā āyatiṃ darśayantyaḥ prayateran / (6.2) Par.?
sukhapraveśitām apasārabhūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ / (6.3) Par.?
na cāsadbhūtenārthena praveśayituṃ janam āvartayeyur doṣāt // (6.4) Par.?
nāgarakastu suprāpam apyantaḥpuram apāyabhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ // (7.1) Par.?
sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet / (8.1) Par.?
śaktiviṣaye ca pratidinaṃ niṣkrāmet // (8.2) Par.?
bahiśca rakṣibhir anyad eva kāraṇam apadiśya saṃsṛjyeta / (9.1) Par.?
antaścāriṇyāṃ ca paricārikāyāṃ viditārthāyāṃ saktam ātmānaṃ rūpayet / (9.2) Par.?
tadalābhācca śokam antaḥpraveśinībhiśca dūtīkalpaṃ sakalam ācaret / (9.3) Par.?
rājapraṇidhīṃśca budhyeta / (9.4) Par.?
dūtyāstvasaṃcāre yatra gṛhītākārāyāḥ prayojyāyā darśanayogastatrāvasthānam / (9.5) Par.?
tasminn api tu rakṣiṣu paricārikāvyapadeśaḥ / (9.6) Par.?
cakṣuranubadhnatyām iṅgitākāranivedanam / (9.7) Par.?
yatra saṃpāto 'syāstatra citrakarmaṇastad yuktasya vyarthānāṃ gītavastukānāṃ krīḍanakānāṃ kṛtacihnānām āpīnakānām aṅgulīyakasya ca nidhānam / (9.8) Par.?
pratyuttaraṃ tayā dattaṃ prapaśyet / (9.9) Par.?
tataḥ praveśane yateta // (9.10) Par.?
yatra cāsyā niyataṃ gamanam iti vidyāt tatra pracchannasya prāg evāvasthānam / (10.1) Par.?
rakṣipuruṣarūpo vā tadanujñātavelāyāṃ praviśet / (10.2) Par.?
āstaraṇaprāvaraṇaveṣṭitasya vā praveśanirhārau / (10.3) Par.?
puṭāpuṭayogair vā naṣṭacchāyārūpaḥ / (10.4) Par.?
tatrāyaṃ prayogaḥ nakulahṛdayaṃ corakatumbīphalāni sarpākṣīṇi cāntardhūmena pacet / (10.5) Par.?
tato 'ñjanena samabhāgena peṣayet / (10.6) Par.?
anenābhyaktanayano naṣṭacchāyārūpaścarati / (10.7) Par.?
rātrikaumudīṣu ca dīpikāsaṃbādhe suraṅgayā vā // (10.8) Par.?
tatraitad bhavati / (11.1) Par.?
dravyāṇām api nirhāre pānakānāṃ praveśane / (11.2) Par.?
āpānakotsavārthe api ceṭikānāṃ ca saṃbhrame // (11.3) Par.?
vyatyāse veśmanāṃ caiva rakṣiṇāṃ ca viparyaye / (12.1) Par.?
udyānayātrāgamane yātrātaśca praveśane // (12.2) Par.?
dīrghakālodayāṃ yātrāṃ proṣite cāpi rājani / (13.1) Par.?
praveśanaṃ bhavet prāyo yūnāṃ niṣkramaṇaṃ tathā // (13.2) Par.?
parasparasya kāryāṇi jñātvā cāntaḥpurālayāḥ / (14.1) Par.?
ekakāryāstataḥ kuryuḥ śeṣāṇām api bhedanam // (14.2) Par.?
dūṣayitvā tato 'nyonyam ekakāryārpaṇe sthiraḥ / (15.1) Par.?
abhedyatāṃ gataḥ sadyo yatheṣṭaṃ phalam aśnute // (15.2) Par.?
tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām / (16.1) Par.?
kṣatriyasaṃjñakair antaḥpurarakṣibhir evārthaṃ sādhayantyābhīrakāṇām / (16.2) Par.?
preṣyābhiḥ saha tadveṣān nāgarakaputrān praveśayanti vātsagulmakānām / (16.3) Par.?
svair eva putrair antaḥpurāṇi kāmacārair jananīvarjam upayujyante vaidarbhakāṇām / (16.4) Par.?
tathā praveśibhir eva jñātisaṃbandhibhir nānyair upayujyante strairājakānām / (16.5) Par.?
brāhmaṇair mitrair bhṛtyair dāsaceṭaiśca gauḍānām / (16.6) Par.?
parispandāḥ karmakarāścāntaḥpureṣvaniṣiddhā anye api tadrūpāśca saindhavānām / (16.7) Par.?
arthena rakṣiṇam upagṛhya sāhasikāḥ saṃhatāḥ praviśanti haimavatānām / (16.8) Par.?
puṣpadānaniyogān nagarabrāhmaṇā rājaviditam antaḥpurāṇi gacchanti / (16.9) Par.?
paṭāntaritaiścaiṣām ālāpaḥ / (16.10) Par.?
tena prasaṅgena vyatikaro bhavati vaṅgāṅgakaliṅgakānām / (16.11) Par.?
saṃhatya navadaśetyekaikaṃ yuvānaṃ pracchādayanti prācyānām iti / (16.12) Par.?
evaṃ parastriyaḥ prakurvīta / (16.13) Par.?
ityantaḥpurikāvṛttam // (16.14) Par.?
ebhya eva ca kāraṇebhyaḥ svadārān rakṣet // (17.1) Par.?
kāmopadhāśuddhān rakṣiṇo 'ntaḥpure sthāpayed ityācāryāḥ / (18.1) Par.?
te hi bhayena cārthena cānyaṃ prayojayeyustasmāt kāmabhayārthopadhāśuddhān iti goṇikāputraḥ / (18.2) Par.?
adroho dharmastam api bhayājjahyād ato dharmabhayopadhāśuddhān iti vātsyāyanaḥ // (18.3) Par.?
paravākyābhidhāyinībhiśca gūḍhākārābhiḥ pramadābhir ātmadārān upadadhyācchaucāśaucaparijñānārtham iti bābhravīyāḥ / (19.1) Par.?
duṣṭānāṃ yuvatiṣu siddhatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ // (19.2) Par.?
atigoṣṭhī niraṅkuśatvaṃ bhartuḥ svairatā puruṣaiḥ sahāniyantraṇatā / (20.1) Par.?
pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni // (20.2) Par.?
saṃdṛśya śāstrato yogān pāradārikalakṣitān / (21.1) Par.?
na yāti chalanāṃ kaścit svadārān prati śāstravit // (21.2) Par.?
pākṣikatvāt prayogāṇām apāyānāṃ ca darśanāt / (22.1) Par.?
dharmārthayośca vailomyān nācaret pāradārikam / (22.2) Par.?
tad etad dāraguptyartham ārabdhaṃ śreyase nṛṇām / (22.3) Par.?
prajānāṃ dūṣaṇāyaiva na vijñeyo 'sya saṃvidhiḥ // (22.4) Par.?
Duration=0.12613391876221 secs.