Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7720
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato vyūḍheṣvanīkeṣu tāvakeṣvitareṣu ca / (1.2) Par.?
tatas
indecl.
vyūh
PPP, l.p.n.
← vadh (1.3) [advcl (1)]
∞ anīka
l.p.n.
tāvaka
l.p.n.
∞ itara
l.p.n.
ca
indecl.
dhanaṃjayo rathānīkam avadhīt tava bhārata / (1.3) Par.?
dhanaṃjaya
n.s.m.
→ pātay (1.4) [acl]
ratha
comp.
∞ anīka
ac.s.n.
vadh
3. sg., is-aor.
root
→ vyūh (1.2) [advcl]
tvad
g.s.a.
bhārata
v.s.m.
śarair atiratho yuddhe pātayan rathayūthapān // (1.4) Par.?
śara
i.p.m.
atiratha
n.s.m.
yuddha
l.s.n.
pātay
Pre. ind., n.s.m.
← dhanaṃjaya (1.3) [acl (2)]
ratha
comp.
∞ yūthapa
ac.p.m.
te vadhyamānāḥ pārthena kāleneva yugakṣaye / (2.1) Par.?
tad
n.p.m.
← dhārtarāṣṭra (2.2) [det (1)]
vadh
Ind. pass., n.p.m.
← dhārtarāṣṭra (2.2) [acl (1)]
pārtha
i.s.m.
kāla
i.s.m.
∞ iva
indecl.
yuga
comp.
∞ kṣaya
l.s.m.
dhārtarāṣṭrā raṇe yattāḥ pāṇḍavān pratyayodhayan / (2.2) Par.?
dhārtarāṣṭra
n.p.m.
→ vadh (2.1) [acl]
→ tad (2.1) [det]
→ prārthay (2.3) [acl]
raṇa
l.s.m.
yat
PPP, n.p.m.
pratiyodhay
3. pl., Impf.
root
→ kṛ (2.3) [advcl]
prārthayānā yaśo dīptaṃ mṛtyuṃ kṛtvā nivartanam // (2.3) Par.?
prārthay
Pre. ind., n.p.m.
← dhārtarāṣṭra (2.2) [acl]
yaśas
ac.s.n.
dīp
PPP, ac.s.n.
mṛtyu
ac.s.m.
kṛ
Abs., indecl.
← pratiyodhay (2.2) [advcl]
nivartana
ac.s.m.
ekāgramanaso bhūtvā pāṇḍavānāṃ varūthinīm / (3.1) Par.?
babhañjur bahuśo rājaṃste cābhajyanta saṃyuge // (3.2) Par.?
dravadbhir atha bhagnaiśca parivartadbhir eva ca / (4.1) Par.?
pāṇḍavaiḥ kauravaiścaiva na prajñāyata kiṃcana // (4.2) Par.?
udatiṣṭhad rajo bhaumaṃ chādayānaṃ divākaram / (5.1) Par.?
diśaḥ pratidiśo vāpi tatra jajñuḥ kathaṃcana // (5.2) Par.?
anumānena saṃjñābhir nāmagotraiśca saṃyuge / (6.1) Par.?
vartate sma tadā yuddhaṃ tatra tatra viśāṃ pate // (6.2) Par.?
na vyūho bhidyate tatra kauravāṇāṃ kathaṃcana / (7.1) Par.?
rakṣitaḥ satyasaṃdhena bhāradvājena dhīmatā // (7.2) Par.?
tathaiva pāṇḍaveyānāṃ rakṣitaḥ savyasācinā / (8.1) Par.?
nābhidhyata mahāvyūho bhīmena ca surakṣitaḥ // (8.2) Par.?
senāgrād abhiniṣpatya prāyudhyaṃstatra mānavāḥ / (9.1) Par.?
ubhayoḥ senayo rājan vyatiṣaktarathadvipāḥ // (9.2) Par.?
hayārohair hayārohāḥ pātyante sma mahāhave / (10.1) Par.?
ṛṣṭibhir vimalāgrābhiḥ prāsair api ca saṃyuge // (10.2) Par.?
rathī rathinam āsādya śaraiḥ kanakabhūṣaṇaiḥ / (11.1) Par.?
pātayāmāsa samare tasminn atibhayaṃkare // (11.2) Par.?
gajārohā gajārohān nārācaśaratomaraiḥ / (12.1) Par.?
saṃsaktāḥ pātayāmāsus tava teṣāṃ ca saṃghaśaḥ // (12.2) Par.?
pattisaṃghā raṇe pattīn bhiṇḍipālaparaśvadhaiḥ / (13.1) Par.?
nyapātayanta saṃhṛṣṭāḥ parasparakṛtāgasaḥ // (13.2) Par.?
padātī rathinaṃ saṃkhye rathī cāpi padātinam / (14.1) Par.?
nyapātayacchitaiḥ śastraiḥ senayor ubhayor api // (14.2) Par.?
gajārohā hayārohān pātayāṃcakrire tadā / (15.1) Par.?
hayārohā gajasthāṃśca tad adbhutam ivābhavat // (15.2) Par.?
gajārohavaraiścāpi tatra tatra padātayaḥ / (16.1) Par.?
pātitāḥ samadṛśyanta taiścāpi gajayodhinaḥ // (16.2) Par.?
pattisaṃghā hayārohaiḥ sādisaṃghāśca pattibhiḥ / (17.1) Par.?
pātyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ // (17.2) Par.?
dhvajaistatrāpaviddhaiśca kārmukaistomaraistathā / (18.1) Par.?
prāsaistathā gadābhiśca parighaiḥ kampanaistathā // (18.2) Par.?
śaktibhiḥ kavacaiścitraiḥ kaṇapair aṅkuśair api / (19.1) Par.?
nistriṃśair vimalaiścāpi svarṇapuṅkhaiḥ śaraistathā // (19.2) Par.?
paristomaiḥ kuthābhiśca kambalaiśca mahādhanaiḥ / (20.1) Par.?
bhūr bhāti bharataśreṣṭha sragdāmair iva citritā // (20.2) Par.?
narāśvakāyaiḥ patitair dantibhiśca mahāhave / (21.1) Par.?
agamyarūpā pṛthivī māṃsaśoṇitakardamā // (21.2) Par.?
praśaśāma rajo bhaumaṃ vyukṣitaṃ raṇaśoṇitaiḥ / (22.1) Par.?
diśaśca vimalāḥ sarvāḥ saṃbabhūvur janeśvara // (22.2) Par.?
utthitāny agaṇeyāni kabandhāni samantataḥ / (23.1) Par.?
cihnabhūtāni jagato vināśārthāya bhārata // (23.2) Par.?
tasmin yuddhe mahāraudre vartamāne sudāruṇe / (24.1) Par.?
pratyadṛśyanta rathino dhāvamānāḥ samantataḥ // (24.2) Par.?
tato droṇaśca bhīṣmaśca saindhavaśca jayadrathaḥ / (25.1) Par.?
purumitro vikarṇaśca śakuniścāpi saubalaḥ // (25.2) Par.?
ete samaradurdharṣāḥ siṃhatulyaparākramāḥ / (26.1) Par.?
pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ // (26.2) Par.?
tathaiva bhīmaseno 'pi rākṣasaśca ghaṭotkacaḥ / (27.1) Par.?
sātyakiścekitānaśca draupadeyāśca bhārata // (27.2) Par.?
tāvakāṃstava putrāṃśca sahitān sarvarājabhiḥ / (28.1) Par.?
drāvayāmāsur ājau te tridaśā dānavān iva // (28.2) Par.?
tathā te samare 'nyonyaṃ nighnantaḥ kṣatriyarṣabhāḥ / (29.1) Par.?
raktokṣitā ghorarūpā virejur dānavā iva // (29.2) Par.?
vinirjitya ripūn vīrāḥ senayor ubhayor api / (30.1) Par.?
vyadṛśyanta mahāmātrā grahā iva nabhastale // (30.2) Par.?
tato rathasahasreṇa putro duryodhanastava / (31.1) Par.?
abhyayāt pāṇḍavān yuddhe rākṣasaṃ ca ghaṭotkacam // (31.2) Par.?
tathaiva pāṇḍavāḥ sarve mahatyā senayā saha / (32.1) Par.?
droṇabhīṣmau raṇe śūrau pratyudyayur ariṃdamau // (32.2) Par.?
kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān / (33.1) Par.?
ārjuniḥ sātyakiścaiva yayatuḥ saubalaṃ balam // (33.2) Par.?
tataḥ pravavṛte bhūyaḥ saṃgrāmo lomaharṣaṇaḥ / (34.1) Par.?
tāvakānāṃ pareṣāṃ ca samare vijigīṣatām // (34.2) Par.?
Duration=0.24807500839233 secs.