Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7844
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
samare 'tyugrakarmāṇaḥ karmabhir vyañjitaśramāḥ / (1.2) Par.?
sakṛṣṇāḥ pāṇḍavāḥ pañca devair api durāsadāḥ // (1.3) Par.?
sattvakarmānvayair buddhyā prakṛtyā yaśasā śriyā / (2.1) Par.?
naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān // (2.2) Par.?
satyadharmaparo dātā viprapūjādibhir guṇaiḥ / (3.1) Par.?
sadaiva tridivaṃ prāpto rājā kila yudhiṣṭhiraḥ // (3.2) Par.?
yugānte cāntako rājañ jāmadagnyaśca vīryavān / (4.1) Par.?
raṇastho bhīmasenaśca kathyante sadṛśāstrayaḥ // (4.2) Par.?
pratijñākarmadakṣasya raṇe gāṇḍīvadhanvanaḥ / (5.1) Par.?
upamāṃ nādhigacchāmi pārthasya sadṛśīṃ kṣitau // (5.2) Par.?
guruvātsalyam atyantaṃ naibhṛtyaṃ vinayo damaḥ / (6.1) Par.?
nakule 'prātirūpyaṃ ca śauryaṃ ca niyatāni ṣaṭ // (6.2) Par.?
śrutagāmbhīryamādhuryasattvavīryaparākramaiḥ / (7.1) Par.?
sadṛśo devayor vīraḥ sahadevaḥ kilāśvinoḥ // (7.2) Par.?
ye ca kṛṣṇe guṇāḥ sphītāḥ pāṇḍaveṣu ca ye guṇāḥ / (8.1) Par.?
abhimanyau kilaikasthā dṛśyante guṇasaṃcayāḥ // (8.2) Par.?
yudhiṣṭhirasya dhairyeṇa kṛṣṇasya caritena ca / (9.1) Par.?
karmabhir bhīmasenasya sadṛśo bhīmakarmaṇaḥ // (9.2) Par.?
dhanaṃjayasya rūpeṇa vikrameṇa śrutena ca / (10.1) Par.?
vinayāt sahadevasya sadṛśo nakulasya ca // (10.2) Par.?
dhṛtarāṣṭra uvāca / (11.1) Par.?
abhimanyum ahaṃ sūta saubhadram aparājitam / (11.2) Par.?
śrotum icchāmi kārtsnyena katham āyodhane hataḥ // (11.3) Par.?
saṃjaya uvāca / (12.1) Par.?
cakravyūho mahārāja ācāryeṇābhikalpitaḥ / (12.2) Par.?
tatra śakropamāḥ sarve rājāno viniveśitāḥ // (12.3) Par.?
saṃghāto rājaputrāṇāṃ sarveṣām abhavat tadā / (13.1) Par.?
kṛtābhisamayāḥ sarve suvarṇavikṛtadhvajāḥ // (13.2) Par.?
raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ / (14.1) Par.?
sarve raktapatākāśca sarve vai hemamālinaḥ // (14.2) Par.?
teṣāṃ daśasahasrāṇi babhūvur dṛḍhadhanvinām / (15.1) Par.?
pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam // (15.2) Par.?
anyonyasamaduḥkhāste anyonyasamasāhasāḥ / (16.1) Par.?
anyonyaṃ spardhamānāśca anyonyasya hite ratāḥ // (16.2) Par.?
karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ / (17.1) Par.?
devarājopamaḥ śrīmāñ śvetacchatrābhisaṃvṛtaḥ / (17.2) Par.?
cāmaravyajanākṣepair udayann iva bhāskaraḥ // (17.3) Par.?
pramukhe tasya sainyasya droṇo 'vasthitanāyake / (18.1) Par.?
sindhurājastathātiṣṭhacchrīmānmerur ivācalaḥ // (18.2) Par.?
sindhurājasya pārśvasthā aśvatthāmapurogamāḥ / (19.1) Par.?
sutāstava mahārāja triṃśat tridaśasaṃnibhāḥ // (19.2) Par.?
gāndhārarājaḥ kitavaḥ śalyo bhūriśravāstathā / (20.1) Par.?
pārśvataḥ sindhurājasya vyarājanta mahārathāḥ // (20.2) Par.?
Duration=0.073653936386108 secs.