Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7854
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
saindhavena niruddheṣu jayagṛddhiṣu pāṇḍuṣu / (1.2) Par.?
sughoram abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha // (1.3) Par.?
praviśya tvārjuniḥ senāṃ satyasaṃdho durāsadām / (2.1) Par.?
vyakṣobhayata tejasvī makaraḥ sāgaraṃ yathā // (2.2) Par.?
taṃ tathā śaravarṣeṇa kṣobhayantam ariṃdamam / (3.1) Par.?
yathāpradhānāḥ saubhadram abhyayuḥ kurusattamāḥ // (3.2) Par.?
teṣāṃ tasya ca saṃmardo dāruṇaḥ samapadyata / (4.1) Par.?
sṛjatāṃ śaravarṣāṇi prasaktam amitaujasām // (4.2) Par.?
rathavrajena saṃruddhastair amitrair athārjuniḥ / (5.1) Par.?
vṛṣasenasya yantāraṃ hatvā cicheda kārmukam // (5.2) Par.?
tasya vivyādha balavāñ śarair aśvān ajihmagaiḥ / (6.1) Par.?
vātāyamānair atha tair aśvair apahṛto raṇāt // (6.2) Par.?
tenāntareṇābhimanyor yantāpāsārayad ratham / (7.1) Par.?
rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ // (7.2) Par.?
taṃ siṃham iva saṃkruddhaṃ pramathnantaṃ śarair arīn / (8.1) Par.?
ārād āyāntam abhyetya vasātīyo 'bhyayād drutam // (8.2) Par.?
so 'bhimanyuṃ śaraiḥ ṣaṣṭyā rukmapuṅkhair avākirat / (9.1) Par.?
abravīcca na me jīvañ jīvato yudhi mokṣyase // (9.2) Par.?
tam ayasmayavarmāṇam iṣuṇā āśupātinā / (10.1) Par.?
vivyādha hṛdi saubhadraḥ sa papāta vyasuḥ kṣitau // (10.2) Par.?
vasātyaṃ nihataṃ dṛṣṭvā kruddhāḥ kṣatriyapuṃgavāḥ / (11.1) Par.?
parivavrustadā rājaṃstava pautraṃ jighāṃsavaḥ // (11.2) Par.?
visphārayantaścāpāni nānārūpāṇyanekaśaḥ / (12.1) Par.?
tad yuddham abhavad raudraṃ saubhadrasyāribhiḥ saha // (12.2) Par.?
teṣāṃ śarān seṣvasanāñ śarīrāṇi śirāṃsi ca / (13.1) Par.?
sakuṇḍalāni sragvīṇi kruddhaścicheda phālguniḥ // (13.2) Par.?
sakhaḍgāḥ sāṅgulitrāṇāḥ sapaṭṭiśaparaśvadhāḥ / (14.1) Par.?
adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ // (14.2) Par.?
sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ / (15.1) Par.?
varmabhiścarmabhir hārair mukuṭaiśchatracāmaraiḥ // (15.2) Par.?
apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ / (16.1) Par.?
akṣair vimathitaiścakrair bhagnaiśca bahudhā yugaiḥ // (16.2) Par.?
anukarṣaiḥ patākābhistathā sārathivājibhiḥ / (17.1) Par.?
rathaiśca bhagnair nāgaiśca hataiḥ kīrṇābhavanmahī // (17.2) Par.?
nihataiḥ kṣatriyaiḥ śūrair nānājanapadeśvaraiḥ / (18.1) Par.?
jayagṛddhair vṛtā bhūmir dāruṇā samapadyata // (18.2) Par.?
diśo vicaratastasya sarvāśca pradiśastathā / (19.1) Par.?
raṇe 'bhimanyoḥ kruddhasya rūpam antaradhīyata // (19.2) Par.?
kāñcanaṃ yad yad asyāsīd varma cābharaṇāni ca / (20.1) Par.?
dhanuṣaśca śarāṇāṃ ca tad apaśyāma kevalam // (20.2) Par.?
taṃ tadā nāśakat kaściccakṣurbhyām abhivīkṣitum / (21.1) Par.?
ādadānaṃ śarair yodhānmadhye sūryam iva sthitam // (21.2) Par.?
Duration=0.089338064193726 secs.