Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7862
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
tvayi yāte mahābāho saṃśaptakabalaṃ prati / (1.2) Par.?
prayatnam akarot tīvram ācāryo grahaṇe mama // (1.3) Par.?
vyāḍhānīkaṃ vayaṃ droṇaṃ varayāmaḥ sma sarvaśaḥ / (2.1) Par.?
prativyūhya rathānīkaṃ yatamānaṃ tathā raṇe // (2.2) Par.?
sa vāryamāṇo rathibhī rakṣitena mayā tathā / (3.1) Par.?
asmān api jaghānāśu pīḍayanniśitaiḥ śaraiḥ // (3.2) Par.?
te pīḍyamānā droṇena droṇānīkaṃ na śaknumaḥ / (4.1) Par.?
prativīkṣitum apyājau bhettuṃ tat kuta eva tu // (4.2) Par.?
vayaṃ tvapratimaṃ vīrye sarve saubhadram ātmajam / (5.1) Par.?
uktavantaḥ sma te tāta bhinddhyanīkam iti prabho // (5.2) Par.?
sa tathā codito 'smābhiḥ sadaśva iva vīryavān / (6.1) Par.?
asahyam api taṃ bhāraṃ voḍhum evopacakrame // (6.2) Par.?
sa tavāstropadeśena vīryeṇa ca samanvitaḥ / (7.1) Par.?
prāviśat tad balaṃ bālaḥ suparṇa iva sāgaram // (7.2) Par.?
te 'nuyātā vayaṃ vīraṃ sātvatīputram āhave / (8.1) Par.?
praveṣṭukāmāstenaiva yena sa prāviśaccamūm // (8.2) Par.?
tataḥ saindhavako rājā kṣudrastāta jayadrathaḥ / (9.1) Par.?
varadānena rudrasya sarvānnaḥ samavārayat // (9.2) Par.?
tato droṇaḥ kṛpaḥ karṇo drauṇiśca sa bṛhadbalaḥ / (10.1) Par.?
kṛtavarmā ca saubhadraṃ ṣaḍ rathāḥ paryavārayan // (10.2) Par.?
parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ / (11.1) Par.?
yatamānaḥ paraṃ śaktyā bahubhir virathīkṛtaḥ // (11.2) Par.?
tato dauḥśāsaniḥ kṣipraṃ tathā tair virathīkṛtam / (12.1) Par.?
saṃśayaṃ paramaṃ prāpya diṣṭāntenābhyayojayat // (12.2) Par.?
sa tu hatvā sahasrāṇi dvipāśvarathasādinām / (13.1) Par.?
rājaputraśataṃ cāgryaṃ vīrāṃścālakṣitān bahūn // (13.2) Par.?
bṛhadbalaṃ ca rājānaṃ svargeṇājau prayojya ha / (14.1) Par.?
tataḥ paramadharmātmā diṣṭāntam upajagmivān // (14.2) Par.?
etāvad eva nirvṛttam asmākaṃ śokavardhanam / (15.1) Par.?
sa caivaṃ puruṣavyāghraḥ svargalokam avāptavān // (15.2) Par.?
saṃjaya uvāca / (16.1) Par.?
tato 'rjuno vacaḥ śrutvā dharmarājena bhāṣitam / (16.2) Par.?
hā putra iti niḥśvasya vyathito nyapatad bhuvi // (16.3) Par.?
viṣaṇṇavadanāḥ sarve parigṛhya dhanaṃjayam / (17.1) Par.?
netrair animiṣair dīnāḥ pratyavekṣan parasparam // (17.2) Par.?
pratilabhya tataḥ saṃjñāṃ vāsaviḥ krodhamūrchitaḥ / (18.1) Par.?
kampamāno jvareṇeva niḥśvasaṃśca muhur muhuḥ // (18.2) Par.?
pāṇiṃ pāṇau viniṣpiṣya śvasamāno 'śrunetravān / (19.1) Par.?
unmatta iva viprekṣann idaṃ vacanam abravīt // (19.2) Par.?
satyaṃ vaḥ pratijānāmi śvo 'smi hantā jayadratham / (20.1) Par.?
na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati // (20.2) Par.?
na cāsmāñ śaraṇaṃ gacchet kṛṣṇaṃ vā puruṣottamam / (21.1) Par.?
bhavantaṃ vā mahārāja śvo 'smi hantā jayadratham // (21.2) Par.?
dhārtarāṣṭrapriyakaraṃ mayi vismṛtasauhṛdam / (22.1) Par.?
pāpaṃ bālavadhe hetuṃ śvo 'smi hantā jayadratham // (22.2) Par.?
rakṣamāṇāśca taṃ saṃkhye ye māṃ yotsyanti kecana / (23.1) Par.?
api droṇakṛpau vīrau chādayiṣyāmi tāñ śaraiḥ // (23.2) Par.?
yadyetad evaṃ saṃgrāme na kuryāṃ puruṣarṣabhāḥ / (24.1) Par.?
mā sma puṇyakṛtāṃ lokān prāpnuyāṃ śūrasaṃmatān // (24.2) Par.?
ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām / (25.1) Par.?
gurudāragāmināṃ ye ca piśunānāṃ ca ye tathā // (25.2) Par.?
sādhūn asūyatāṃ ye ca ye cāpi parivādinām / (26.1) Par.?
ye ca nikṣepahartṝṇāṃ ye ca viśvāsaghātinām // (26.2) Par.?
bhuktapūrvāṃ striyaṃ ye ca nindatām aghaśaṃsinām / (27.1) Par.?
brahmaghnānāṃ ca ye lokā ye ca goghātinām api // (27.2) Par.?
pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsaram eva vā / (28.1) Par.?
saṃyāvāpūpamāṃsāni ye ca lokā vṛthāśnatām / (28.2) Par.?
tān ahnaivādhigaccheyaṃ na ceddhanyāṃ jayadratham // (28.3) Par.?
vedādhyāyinam atyarthaṃ saṃśitaṃ vā dvijottamam / (29.1) Par.?
avamanyamāno yān yāti vṛddhān sādhūṃstathā gurūn // (29.2) Par.?
spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet / (30.1) Par.?
yāpsu śleṣma purīṣaṃ vā mūtraṃ vā muñcatāṃ gatiḥ / (30.2) Par.?
tāṃ gaccheyaṃ gatiṃ ghorāṃ na ceddhanyāṃ jayadratham // (30.3) Par.?
nagnasya snāyamānasya yā ca vandhyātither gatiḥ / (31.1) Par.?
utkocināṃ mṛṣoktīnāṃ vañcakānāṃ ca yā gatiḥ / (31.2) Par.?
ātmāpahāriṇāṃ yā ca yā ca mithyābhiśaṃsinām // (31.3) Par.?
bhṛtyaiḥ saṃdṛśyamānānāṃ putradārāśritaistathā / (32.1) Par.?
asaṃvibhajya kṣudrāṇāṃ yā gatir mṛṣṭam aśnatām / (32.2) Par.?
tāṃ gaccheyaṃ gatiṃ ghorāṃ na ceddhanyāṃ jayadratham // (32.3) Par.?
saṃśritaṃ vāpi yastyaktvā sādhuṃ tadvacane ratam / (33.1) Par.?
na bibharti nṛśaṃsātmā nindate copakāriṇam // (33.2) Par.?
arhate prātiveśyāya śrāddhaṃ yo na dadāti ca / (34.1) Par.?
anarhate ca yo dadyād vṛṣalīpatyur eva ca // (34.2) Par.?
madyapo bhinnamaryādaḥ kṛtaghno bhrātṛnindakaḥ / (35.1) Par.?
teṣāṃ gatim iyāṃ kṣipraṃ na ceddhanyāṃ jayadratham // (35.2) Par.?
dharmād apetā ye cānye mayā nātrānukīrtitāḥ / (36.1) Par.?
ye cānukīrtitāḥ kṣipraṃ teṣāṃ gatim avāpnuyām / (36.2) Par.?
yadi vyuṣṭām imāṃ rātriṃ śvo na hanyāṃ jayadratham // (36.3) Par.?
imāṃ cāpyaparāṃ bhūyaḥ pratijñāṃ me nibodhata / (37.1) Par.?
yadyasminn ahate pāpe sūryo 'stam upayāsyati / (37.2) Par.?
ihaiva sampraveṣṭāhaṃ jvalitaṃ jātavedasam // (37.3) Par.?
asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā / (38.1) Par.?
caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ // (38.2) Par.?
yadi viśati rasātalaṃ tadagryaṃ viyad api devapuraṃ diteḥ puraṃ vā / (39.1) Par.?
tad api śaraśatair ahaṃ prabhāte bhṛśam abhipatya ripoḥ śiro 'bhihartā // (39.2) Par.?
evam uktvā vicikṣepa gāṇḍīvaṃ savyadakṣiṇam / (40.1) Par.?
tasya śabdam atikramya dhanuḥśabdo 'spṛśad divam // (40.2) Par.?
arjunena pratijñāte pāñcajanyaṃ janārdanaḥ / (41.1) Par.?
pradadhmau tatra saṃkruddho devadattaṃ dhanaṃjayaḥ // (41.2) Par.?
sa pāñcajanyo 'cyutavaktravāyunā bhṛśaṃ supūrṇodaraniḥsṛtadhvaniḥ / (42.1) Par.?
jagat sapātālaviyaddigīśvaraṃ prakampayāmāsa yugātyaye yathā // (42.2) Par.?
tato vāditraghoṣāśca prādurāsan samantataḥ / (43.1) Par.?
siṃhanādāśca pāṇḍūnāṃ pratijñāte mahātmanā // (43.2) Par.?
Duration=0.25206398963928 secs.