Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7894
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
arjune saindhavaṃ prāpte bhāradvājena saṃvṛtāḥ / (1.2) Par.?
pāñcālāḥ kurubhiḥ sārdhaṃ kim akurvata saṃjaya // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
aparāhṇe mahārāja saṃgrāme lomaharṣaṇe / (2.2) Par.?
pāñcālānāṃ kurūṇāṃ ca droṇe dyūtam avartata // (2.3) Par.?
pāñcālā hi jighāṃsanto droṇaṃ saṃhṛṣṭacetasaḥ / (3.1) Par.?
abhyavarṣanta garjantaḥ śaravarṣāṇi māriṣa // (3.2) Par.?
tataḥ sutumulasteṣāṃ saṃgrāmo 'vartatādbhutaḥ / (4.1) Par.?
pāñcālānāṃ kurūṇāṃ ca ghoro devāsuropamaḥ // (4.2) Par.?
sarve droṇarathaṃ prāpya pāñcālāḥ pāṇḍavaiḥ saha / (5.1) Par.?
tad anīkaṃ bibhitsanto mahāstrāṇi vyadarśayan // (5.2) Par.?
droṇasya rathaparyantaṃ rathino ratham āsthitāḥ / (6.1) Par.?
kampayanto 'bhyavartanta vegam āsthāya madhyamam // (6.2) Par.?
tam abhyagād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ / (7.1) Par.?
pravapanniśitān bāṇānmahendrāśanisaṃnibhān // (7.2) Par.?
taṃ tu pratyudiyācchīghraṃ kṣemadhūrtir mahāyaśāḥ / (8.1) Par.?
vimuñcanniśitān bāṇāñ śataśo 'tha sahasraśaḥ // (8.2) Par.?
dhṛṣṭaketuśca cedīnām ṛṣabho 'tibaloditaḥ / (9.1) Par.?
tvarito 'bhyadravad droṇaṃ mahendra iva śambaram // (9.2) Par.?
tam āpatantaṃ sahasā vyāditāsyam ivāntakam / (10.1) Par.?
vīradhanvā maheṣvāsastvaramāṇaḥ samabhyayāt // (10.2) Par.?
yudhiṣṭhiraṃ mahārāja jigīṣuṃ samavasthitam / (11.1) Par.?
sahānīkaṃ tato droṇo nyavārayata vīryavān // (11.2) Par.?
nakulaṃ kuśalaṃ yuddhe parākrāntaṃ parākramī / (12.1) Par.?
abhyagacchat samāyāntaṃ vikarṇaste sutaḥ prabho // (12.2) Par.?
sahadevaṃ tathāyāntaṃ durmukhaḥ śatrukarśanaḥ / (13.1) Par.?
śarair anekasāhasraiḥ samavākirad āśugaiḥ // (13.2) Par.?
sātyakiṃ tu naravyāghraṃ vyāghradattastvavārayat / (14.1) Par.?
śaraiḥ suniśitaistīkṣṇaiḥ kampayan vai muhur muhuḥ // (14.2) Par.?
draupadeyānnaravyāghrānmuñcataḥ sāyakottamān / (15.1) Par.?
saṃrabdhān rathināṃ śreṣṭhān saumadattir avārayat // (15.2) Par.?
bhīmasenaṃ tathā kruddhaṃ bhīmarūpo bhayānakam / (16.1) Par.?
pratyavārayad āyāntam ārśyaśṛṅgir mahārathaḥ // (16.2) Par.?
tayoḥ samabhavad yuddhaṃ nararākṣasayor mṛdhe / (17.1) Par.?
yādṛg eva purā vṛttaṃ rāmarāvaṇayor nṛpa // (17.2) Par.?
tato yudhiṣṭhiro droṇaṃ navatyā nataparvaṇām / (18.1) Par.?
ājaghne bharataśreṣṭha sarvamarmasu bhārata // (18.2) Par.?
taṃ droṇaḥ pañcaviṃśatyā nijaghāna stanāntare / (19.1) Par.?
roṣito bharataśreṣṭha kaunteyena yaśasvinā // (19.2) Par.?
bhūya eva tu viṃśatyā sāyakānāṃ samācinot / (20.1) Par.?
sāśvasūtadhvajaṃ droṇaḥ paśyatāṃ sarvadhanvinām // (20.2) Par.?
tāñ śarān droṇamuktāṃstu śaravarṣeṇa pāṇḍavaḥ / (21.1) Par.?
avārayata dharmātmā darśayan pāṇilāghavam // (21.2) Par.?
tato droṇo bhṛśaṃ kruddho dharmarājasya saṃyuge / (22.1) Par.?
cicheda sahasā dhanvī dhanustasya mahātmanaḥ // (22.2) Par.?
athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ / (23.1) Par.?
śarair anekasāhasraiḥ pūrayāmāsa sarvataḥ // (23.2) Par.?
adṛśyaṃ dṛśya rājānaṃ bhāradvājasya sāyakaiḥ / (24.1) Par.?
sarvabhūtānyamanyanta hatam eva yudhiṣṭhiram // (24.2) Par.?
keciccainam amanyanta tathā vai vimukhīkṛtam / (25.1) Par.?
hṛto rājeti rājendra brāhmaṇena yaśasvinā // (25.2) Par.?
sa kṛcchraṃ paramaṃ prāpto dharmarājo yudhiṣṭhiraḥ / (26.1) Par.?
tyaktvā tat kārmukaṃ chinnaṃ bhāradvājena saṃyuge / (26.2) Par.?
ādade 'nyad dhanur divyaṃ bhāraghnaṃ vegavattaram // (26.3) Par.?
tatastān sāyakān sarvān droṇamuktān sahasraśaḥ / (27.1) Par.?
cicheda samare vīrastad adbhutam ivābhavat // (27.2) Par.?
chittvā ca tāñ śarān rājā krodhasaṃraktalocanaḥ / (28.1) Par.?
śaktiṃ jagrāha samare girīṇām api dāraṇīm / (28.2) Par.?
svarṇadaṇḍāṃ mahāghorām aṣṭaghaṇṭāṃ bhayāvahām // (28.3) Par.?
samutkṣipya ca tāṃ hṛṣṭo nanāda balavad balī / (29.1) Par.?
nādena sarvabhūtāni trāsayann iva bhārata // (29.2) Par.?
śaktiṃ samudyatāṃ dṛṣṭvā dharmarājena saṃyuge / (30.1) Par.?
svasti droṇāya sahasā sarvabhūtānyathābruvan // (30.2) Par.?
sā rājabhujanirmuktā nirmuktoragasaṃnibhā / (31.1) Par.?
prajvālayantī gaganaṃ diśaśca vidiśastathā / (31.2) Par.?
droṇāntikam anuprāptā dīptāsyā pannagī yathā // (31.3) Par.?
tām āpatantīṃ sahasā prekṣya droṇo viśāṃ pate / (32.1) Par.?
prāduścakre tato brāhmam astram astravidāṃ varaḥ // (32.2) Par.?
tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām / (33.1) Par.?
jagāma syandanaṃ tūrṇaṃ pāṇḍavasya yaśasvinaḥ // (33.2) Par.?
tato yudhiṣṭhiro rājā droṇāstraṃ tat samudyatam / (34.1) Par.?
aśāmayanmahāprājño brahmāstreṇaiva bhārata // (34.2) Par.?
vivyādha ca raṇe droṇaṃ pañcabhir nataparvabhiḥ / (35.1) Par.?
kṣurapreṇa ca tīkṣṇena cichedāsya mahad dhanuḥ // (35.2) Par.?
tad apāsya dhanuśchinnaṃ droṇaḥ kṣatriyamardanaḥ / (36.1) Par.?
gadāṃ cikṣepa sahasā dharmaputrāya māriṣa // (36.2) Par.?
tām āpatantīṃ sahasā gadāṃ dṛṣṭvā yudhiṣṭhiraḥ / (37.1) Par.?
gadām evāgrahīt kruddhaścikṣepa ca paraṃtapaḥ // (37.2) Par.?
te gade sahasā mukte samāsādya parasparam / (38.1) Par.?
saṃgharṣāt pāvakaṃ muktvā sameyātāṃ mahītale // (38.2) Par.?
tato droṇo bhṛśaṃ kruddho dharmarājasya māriṣa / (39.1) Par.?
caturbhir niśitaistīkṣṇair hayāñ jaghne śarottamaiḥ // (39.2) Par.?
dhanuścaikena bāṇena cichedendradhvajopamam / (40.1) Par.?
ketum ekena cicheda pāṇḍavaṃ cārdayat tribhiḥ // (40.2) Par.?
hatāśvāt tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ / (41.1) Par.?
tasthāvūrdhvabhujo rājā vyāyudho bharatarṣabha // (41.2) Par.?
virathaṃ taṃ samālokya vyāyudhaṃ ca viśeṣataḥ / (42.1) Par.?
droṇo vyamohayacchatrūn sarvasainyāni cābhibho // (42.2) Par.?
muñcann iṣugaṇāṃstīkṣṇāṃl laghuhasto dṛḍhavrataḥ / (43.1) Par.?
abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇaḥ // (43.2) Par.?
tam abhidrutam ālokya droṇenāmitraghātinā / (44.1) Par.?
hā heti sahasā śabdaḥ pāṇḍūnāṃ samajāyata // (44.2) Par.?
hṛto rājā hṛto rājā bhāradvājena māriṣa / (45.1) Par.?
ityāsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvataḥ // (45.2) Par.?
tatastvaritam āruhya sahadevarathaṃ nṛpaḥ / (46.1) Par.?
apāyājjavanair aśvaiḥ kuntīputro yudhiṣṭhiraḥ // (46.2) Par.?
Duration=0.27142691612244 secs.