Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7933
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
sa tathā virathaḥ karṇaḥ punar bhīmena nirjitaḥ / (1.2) Par.?
ratham anyaṃ samāsthāya sadyo vivyādha pāṇḍavam // (1.3) Par.?
mahāgajāvivāsādya viṣāṇāgraiḥ parasparam / (2.1) Par.?
śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ // (2.2) Par.?
atha karṇaḥ śaravrātair bhīmaṃ balavad ardayat / (3.1) Par.?
nanāda balavannādaṃ punar vivyādha corasi // (3.2) Par.?
taṃ bhīmo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ / (4.1) Par.?
punar vivyādha viṃśatyā śarāṇāṃ nataparvaṇām // (4.2) Par.?
karṇastu navabhir bhīmaṃ viddhvā rājan stanāntare / (5.1) Par.?
dhvajam ekena vivyādha sāyakena śitena ha // (5.2) Par.?
sāyakānāṃ tataḥ pārthastriṣaṣṭyā pratyavidhyata / (6.1) Par.?
tottrair iva mahānāgaṃ kaśābhir iva vājinam // (6.2) Par.?
so 'tividdho mahārāja pāṇḍavena yaśasvinā / (7.1) Par.?
sṛkviṇī lelihan vīraḥ krodhasaṃraktalocanaḥ // (7.2) Par.?
tataḥ śaraṃ mahārāja sarvakāyāvadāraṇam / (8.1) Par.?
prāhiṇod bhīmasenāya balāyendra ivāśanim // (8.2) Par.?
sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ / (9.1) Par.?
agacchad dārayan bhūmiṃ citrapuṅkhaḥ śilīmukhaḥ // (9.2) Par.?
sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām / (10.1) Par.?
prāhiṇot sūtaputrāya ṣaḍasrām avicārayan // (10.2) Par.?
tayā jaghānādhiratheḥ sadaśvān sādhuvāhinaḥ / (11.1) Par.?
gadayā bhārataḥ kruddho vajreṇendra ivāsurān // (11.2) Par.?
tato bhīmo mahābāhuḥ kṣurābhyāṃ bharatarṣabha / (12.1) Par.?
dhvajam ādhiratheśchittvā sūtam abhyahanat tadā // (12.2) Par.?
hatāśvasūtam utsṛjya rathaṃ sa patitadhvajam / (13.1) Par.?
visphārayan dhanuḥ karṇastasthau bhārata durmanāḥ // (13.2) Par.?
tatrādbhutam apaśyāma rādheyasya parākramam / (14.1) Par.?
viratho rathināṃ śreṣṭho vārayāmāsa yad ripum // (14.2) Par.?
virathaṃ taṃ rathaśreṣṭhaṃ dṛṣṭvādhirathim āhave / (15.1) Par.?
duryodhanastato rājann abhyabhāṣata durmukham // (15.2) Par.?
eṣa durmukha rādheyo bhīmena virathīkṛtaḥ / (16.1) Par.?
taṃ rathena naraśreṣṭhaṃ saṃpādaya mahāratham // (16.2) Par.?
duryodhanavacaḥ śrutvā tato bhārata durmukhaḥ / (17.1) Par.?
tvaramāṇo 'bhyayāt karṇaṃ bhīmaṃ cāvārayaccharaiḥ // (17.2) Par.?
durmukhaṃ prekṣya saṃgrāme sūtaputrapadānugam / (18.1) Par.?
vāyuputraḥ prahṛṣṭo 'bhūt sṛkkiṇī parilelihan // (18.2) Par.?
tataḥ karṇaṃ mahārāja vārayitvā śilīmukhaiḥ / (19.1) Par.?
durmukhāya rathaṃ śīghraṃ preṣayāmāsa pāṇḍavaḥ // (19.2) Par.?
tasmin kṣaṇe mahārāja navabhir nataparvabhiḥ / (20.1) Par.?
supuṅkhair durmukhaṃ bhīmaḥ śarair ninye yamakṣayam // (20.2) Par.?
tatastam evādhirathiḥ syandanaṃ durmukhe hate / (21.1) Par.?
āsthitaḥ prababhau rājan dīpyamāna ivāṃśumān // (21.2) Par.?
śayānaṃ bhinnamarmāṇaṃ durmukhaṃ śoṇitokṣitam / (22.1) Par.?
dṛṣṭvā karṇo 'śrupūrṇākṣo muhūrtaṃ nābhyavartata // (22.2) Par.?
taṃ gatāsum atikramya kṛtvā karṇaḥ pradakṣiṇam / (23.1) Par.?
dīrgham uṣṇaṃ śvasan vīro na kiṃcit pratyapadyata // (23.2) Par.?
tasmiṃstu vivare rājannārācān gārdhravāsasaḥ / (24.1) Par.?
prāhiṇot sūtaputrāya bhīmasenaścaturdaśa // (24.2) Par.?
te tasya kavacaṃ bhittvā svarṇapuṅkhā mahaujasaḥ / (25.1) Par.?
hemacitrā mahārāja dyotayanto diśo daśa // (25.2) Par.?
apiban sūtaputrasya śoṇitaṃ raktabhojanāḥ / (26.1) Par.?
kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ // (26.2) Par.?
prasarpamāṇā medinyāṃ te vyarocanta mārgaṇāḥ / (27.1) Par.?
ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ // (27.2) Par.?
taṃ pratyavidhyad rādheyo jāmbūnadavibhūṣitaiḥ / (28.1) Par.?
caturdaśabhir atyugrair nārācair avicārayan // (28.2) Par.?
te bhīmasenasya bhujaṃ savyaṃ nirbhidya patriṇaḥ / (29.1) Par.?
prāviśanmedinīṃ bhīmāḥ krauñcaṃ patrarathā iva // (29.2) Par.?
te vyarocanta nārācāḥ praviśanto vasuṃdharām / (30.1) Par.?
gacchatyastaṃ dinakare dīpyamānā ivāṃśavaḥ // (30.2) Par.?
sa nirbhinno raṇe bhīmo nārācair marmabhedibhiḥ / (31.1) Par.?
susrāva rudhiraṃ bhūri parvataḥ salilaṃ yathā // (31.2) Par.?
sa bhīmastribhir āyastaḥ sūtaputraṃ patatribhiḥ / (32.1) Par.?
suparṇavegair vivyādha sārathiṃ cāsya saptabhiḥ // (32.2) Par.?
sa vihvalo mahārāja karṇo bhīmabalārditaḥ / (33.1) Par.?
prādravajjavanair aśvai raṇaṃ hitvā mahāyaśāḥ // (33.2) Par.?
bhīmasenastu visphārya cāpaṃ hemapariṣkṛtam / (34.1) Par.?
āhave 'tiratho 'tiṣṭhajjvalann iva hutāśanaḥ // (34.2) Par.?
Duration=0.20596194267273 secs.