Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7973
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato yudhiṣṭhiraścaiva bhīmasenaśca pāṇḍavaḥ / (1.2) Par.?
droṇaputraṃ mahārāja samantāt paryavārayan // (1.3) Par.?
tato duryodhano rājā bhāradvājena saṃvṛtaḥ / (2.1) Par.?
abhyayāt pāṇḍavān saṃkhye tato yuddham avartata / (2.2) Par.?
ghorarūpaṃ mahārāja bhīrūṇāṃ bhayavardhanam // (2.3) Par.?
ambaṣṭhānmālavān vaṅgāñ śibīṃstraigartakān api / (3.1) Par.?
prāhiṇonmṛtyulokāya gaṇān kruddho yudhiṣṭhiraḥ // (3.2) Par.?
abhīṣāhāñ śūrasenān kṣatriyān yuddhadurmadān / (4.1) Par.?
nikṛtya pṛthivīṃ cakre bhīmaḥ śoṇitakardamām // (4.2) Par.?
yaudheyāraṭṭarājanyānmadrakāṃśca gaṇān yudhi / (5.1) Par.?
prāhiṇonmṛtyulokāya kirīṭī niśitaiḥ śaraiḥ // (5.2) Par.?
pragāḍham añjogatibhir nārācair abhipīḍitāḥ / (6.1) Par.?
nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ // (6.2) Par.?
nikṛttair hastihastaiśca luṭhamānaistatastataḥ / (7.1) Par.?
rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ // (7.2) Par.?
kṣiptaiḥ kanakacitraiśca nṛpachatraiḥ kṣitir babhau / (8.1) Par.?
dyaur ivādityacandrādyair grahaiḥ kīrṇā yugakṣaye // (8.2) Par.?
hata praharatābhītā vidhyata vyavakṛntata / (9.1) Par.?
ityāsīt tumulaḥ śabdaḥ śoṇāśvasya rathaṃ prati // (9.2) Par.?
droṇastu paramakruddho vāyavyāstreṇa saṃyuge / (10.1) Par.?
vyadhamat tān yathā vāyur meghān iva duratyayaḥ // (10.2) Par.?
te hanyamānā droṇena pāñcālāḥ prādravan bhayāt / (11.1) Par.?
paśyato bhīmasenasya pārthasya ca mahātmanaḥ // (11.2) Par.?
tataḥ kirīṭī bhīmaśca sahasā saṃnyavartatām / (12.1) Par.?
mahatā rathavaṃśena parigṛhya balaṃ tava // (12.2) Par.?
bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ / (13.1) Par.?
bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām // (13.2) Par.?
tau tadā sṛñjayāścaiva pāñcālāśca mahārathāḥ / (14.1) Par.?
anvagacchanmahārāja matsyāśca saha somakaiḥ // (14.2) Par.?
tathaiva tava putrasya rathodārāḥ prahāriṇaḥ / (15.1) Par.?
mahatyā senayā sārdhaṃ jagmur droṇarathaṃ prati // (15.2) Par.?
tataḥ sā bharatī senā vadhyamānā kirīṭinā / (16.1) Par.?
tamasā nidrayā caiva punar eva vyadīryata // (16.2) Par.?
droṇena vāryamāṇāste svayaṃ tava sutena ca / (17.1) Par.?
na śakyante mahārāja yodhā vārayituṃ tadā // (17.2) Par.?
sā pāṇḍuputrasya śarair dāryamāṇā mahācamūḥ / (18.1) Par.?
tamasā saṃvṛte loke vyadravat sarvatomukhī // (18.2) Par.?
utsṛjya śataśo vāhāṃstatra kecinnarādhipāḥ / (19.1) Par.?
prādravanta mahārāja bhayāviṣṭāḥ samantataḥ // (19.2) Par.?
Duration=0.066252946853638 secs.