Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nature poetry, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7996
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
ghaṭotkace tu nihate sūtaputreṇa tāṃ niśām / (1.2) Par.?
duḥkhāmarṣavaśaṃ prāpto dharmaputro yudhiṣṭhiraḥ // (1.3) Par.?
dṛṣṭvā bhīmena mahatīṃ vāryamāṇāṃ camūṃ tava / (2.1) Par.?
dhṛṣṭadyumnam uvācedaṃ kumbhayoniṃ nivāraya // (2.2) Par.?
tvaṃ hi droṇavināśāya samutpanno hutāśanāt / (3.1) Par.?
saśaraḥ kavacī khaḍgī dhanvī ca paratāpanaḥ / (3.2) Par.?
abhidrava raṇe hṛṣṭo na ca te bhīḥ kathaṃcana // (3.3) Par.?
janamejayaḥ śikhaṇḍī ca daurmukhiśca yaśodhanaḥ / (4.1) Par.?
abhidravantu saṃhṛṣṭāḥ kumbhayoniṃ samantataḥ // (4.2) Par.?
nakulaḥ sahadevaśca draupadeyāḥ prabhadrakāḥ / (5.1) Par.?
drupadaśca virāṭaśca putrabhrātṛsamanvitau // (5.2) Par.?
sātyakiḥ kekayāścaiva pāṇḍavaśca dhanaṃjayaḥ / (6.1) Par.?
abhidravantu vegena bhāradvājavadhepsayā // (6.2) Par.?
tathaiva rathinaḥ sarve hastyaśvaṃ yacca kiṃcana / (7.1) Par.?
pādātāśca raṇe droṇaṃ prāpayantu mahāratham // (7.2) Par.?
tathājñaptāstu te sarve pāṇḍavena mahātmanā / (8.1) Par.?
abhyadravanta vegena kumbhayoniṃ yuyutsayā // (8.2) Par.?
āgacchatastān sahasā sarvodyogena pāṇḍavān / (9.1) Par.?
pratijagrāha samare droṇaḥ śastrabhṛtāṃ varaḥ // (9.2) Par.?
tato duryodhano rājā sarvodyogena pāṇḍavān / (10.1) Par.?
abhyadravat susaṃkruddha icchan droṇasya jīvitam // (10.2) Par.?
tataḥ pravavṛte yuddhaṃ śrāntavāhanasainikam / (11.1) Par.?
pāṇḍavānāṃ kurūṇāṃ ca garjatām itaretaram // (11.2) Par.?
nidrāndhāste mahārāja pariśrāntāśca saṃyuge / (12.1) Par.?
nābhyapadyanta samare kāṃcicceṣṭāṃ mahārathāḥ // (12.2) Par.?
triyāmā rajanī caiṣā ghorarūpā bhayānakā / (13.1) Par.?
sahasrayāmapratimā babhūva prāṇahāriṇī / (13.2) Par.?
vadhyatāṃ ca tathā teṣāṃ kṣatānāṃ ca viśeṣataḥ // (13.3) Par.?
aho rātriḥ samājajñe nidrāndhānāṃ viśeṣataḥ / (14.1) Par.?
sarve hyāsannirutsāhāḥ kṣatriyā dīnacetasaḥ / (14.2) Par.?
tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ // (14.3) Par.?
te tathā pārayantaśca hrīmantaśca viśeṣataḥ / (15.1) Par.?
svadharmam anupaśyanto na jahuḥ svām anīkinīm // (15.2) Par.?
śastrāṇyanye samutsṛjya nidrāndhāḥ śerate janāḥ / (16.1) Par.?
gajeṣvanye ratheṣvanye hayeṣvanye ca bhārata // (16.2) Par.?
nidrāndhā no bubudhire kāṃcicceṣṭāṃ narādhipāḥ / (17.1) Par.?
te 'nyonyaṃ samare yodhāḥ preṣayanta yamakṣayam // (17.2) Par.?
svapnāyamānāstvapare parān iti vicetasaḥ / (18.1) Par.?
ātmānaṃ samare jaghnuḥ svān eva ca parān api // (18.2) Par.?
nānāvāco vimuñcanto nidrāndhāste mahāraṇe / (19.1) Par.?
yoddhavyam iti tiṣṭhanto nidrāsaṃsaktalocanāḥ // (19.2) Par.?
saṃmardyānye raṇe kecinnidrāndhāśca parasparam / (20.1) Par.?
jaghnuḥ śūrā raṇe rājaṃstasmiṃstamasi dāruṇe // (20.2) Par.?
hanyamānaṃ tathātmānaṃ parebhyo bahavo janāḥ / (21.1) Par.?
nābhyajānanta samare nidrayā mohitā bhṛśam // (21.2) Par.?
teṣām etādṛśīṃ ceṣṭāṃ vijñāya puruṣarṣabhaḥ / (22.1) Par.?
uvāca vākyaṃ bībhatsur uccaiḥ saṃnādayan diśaḥ // (22.2) Par.?
śrāntā bhavanto nidrāndhāḥ sarva eva savāhanāḥ / (23.1) Par.?
tamasā cāvṛte sainye rajasā bahulena ca // (23.2) Par.?
te yūyaṃ yadi manyadhvam upāramata sainikāḥ / (24.1) Par.?
nimīlayata cātraiva raṇabhūmau muhūrtakam // (24.2) Par.?
tato vinidrā viśrāntāścandramasyudite punaḥ / (25.1) Par.?
saṃsādhayiṣyathānyonyaṃ svargāya kurupāṇḍavāḥ // (25.2) Par.?
tad vacaḥ sarvadharmajñā dhārmikasya niśamya te / (26.1) Par.?
arocayanta sainyāni tathā cānyonyam abruvan // (26.2) Par.?
cukruśuḥ karṇa karṇeti rājan duryodhaneti ca / (27.1) Par.?
upāramata pāṇḍūnāṃ viratā hi varūthinī // (27.2) Par.?
tathā vikrośamānasya phalgunasya tatastataḥ / (28.1) Par.?
upāramata pāṇḍūnāṃ senā tava ca bhārata // (28.2) Par.?
tām asya vācaṃ devāśca ṛṣayaśca mahātmanaḥ / (29.1) Par.?
sarvasainyāni cākṣudrāḥ prahṛṣṭāḥ pratyapūjayan // (29.2) Par.?
tat sampūjya vaco 'krūraṃ sarvasainyāni bhārata / (30.1) Par.?
muhūrtam asvapan rājañ śrāntāni bharatarṣabha // (30.2) Par.?
sā tu samprāpya viśrāmaṃ dhvajinī tava bhārata / (31.1) Par.?
sukham āptavatī vīram arjunaṃ pratyapūjayat // (31.2) Par.?
tvayi vedāstathāstrāṇi tvayi buddhiparākramau / (32.1) Par.?
dharmastvayi mahābāho dayā bhūteṣu cānagha // (32.2) Par.?
yaccāśvastāstavecchāmaḥ śarma pārtha tad astu te / (33.1) Par.?
manasaśca priyān arthān vīra kṣipram avāpnuhi // (33.2) Par.?
iti te taṃ naravyāghraṃ praśaṃsanto mahārathāḥ / (34.1) Par.?
nidrayā samavākṣiptāstūṣṇīm āsan viśāṃ pate // (34.2) Par.?
aśvapṛṣṭheṣu cāpyanye rathanīḍeṣu cāpare / (35.1) Par.?
gajaskandhagatāścānye śerate cāpare kṣitau // (35.2) Par.?
sāyudhāḥ sagadāścaiva sakhaḍgāḥ saparaśvadhāḥ / (36.1) Par.?
saprāsakavacāścānye narāḥ suptāḥ pṛthak pṛthak // (36.2) Par.?
gajāste pannagābhogair hastair bhūreṇurūṣitaiḥ / (37.1) Par.?
nidrāndhā vasudhāṃ cakrur ghrāṇaniḥśvāsaśītalām // (37.2) Par.?
gajāḥ śuśubhire tatra niḥśvasanto mahītale / (38.1) Par.?
viśīrṇā girayo yadvanniḥśvasadbhir mahoragaiḥ // (38.2) Par.?
samāṃ ca viṣamāṃ cakruḥ khurāgrair vikṣatāṃ mahīm / (39.1) Par.?
hayāḥ kāñcanayoktrāśca kesarālambibhir yugaiḥ / (39.2) Par.?
suṣupustatra rājendra yuktā vāheṣu sarvaśaḥ // (39.3) Par.?
tat tathā nidrayā bhagnam avācam asvapad balam / (40.1) Par.?
kuśalair iva vinyastaṃ paṭe citram ivādbhutam // (40.2) Par.?
te kṣatriyāḥ kuṇḍalino yuvānaḥ parasparaṃ sāyakavikṣatāṅgāḥ / (41.1) Par.?
kumbheṣu līnāḥ suṣupur gajānāṃ kuceṣu lagnā iva kāminīnām // (41.2) Par.?
tataḥ kumudanāthena kāminīgaṇḍapāṇḍunā / (42.1) Par.?
netrānandena candreṇa māhendrī dig alaṃkṛtā // (42.2) Par.?
tato muhūrtād bhagavān purastācchaśalakṣaṇaḥ / (43.1) Par.?
aruṇaṃ darśayāmāsa grasañ jyotiḥprabhaṃ prabhuḥ // (43.2) Par.?
aruṇasya tu tasyānu jātarūpasamaprabham / (44.1) Par.?
raśmijālaṃ mahaccandro mandaṃ mandam avāsṛjat // (44.2) Par.?
utsārayantaḥ prabhayā tamaste candraraśmayaḥ / (45.1) Par.?
paryagacchañ śanaiḥ sarvā diśaḥ khaṃ ca kṣitiṃ tathā // (45.2) Par.?
tato muhūrtād bhuvanaṃ jyotirbhūtam ivābhavat / (46.1) Par.?
aprakhyam aprakāśaṃ ca jagāmāśu tamastathā // (46.2) Par.?
pratiprakāśite loke divābhūte niśākare / (47.1) Par.?
vicerur na viceruśca rājannaktaṃcarāstataḥ // (47.2) Par.?
bodhyamānaṃ tu tat sainyaṃ rājaṃścandrasya raśmibhiḥ / (48.1) Par.?
bubudhe śatapatrāṇāṃ vanaṃ mahad ivāmbhasi // (48.2) Par.?
yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet / (49.1) Par.?
tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ // (49.2) Par.?
tataḥ pravavṛte yuddhaṃ punar eva viśāṃ pate / (50.1) Par.?
loke lokavināśāya paraṃ lokam abhīpsatām // (50.2) Par.?
Duration=0.19946193695068 secs.