Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8009
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
bhīmasenaṃ samākīrṇaṃ dṛṣṭvāstreṇa dhanaṃjayaḥ / (1.2) Par.?
tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot // (1.3) Par.?
nālakṣayata taṃ kaścid vāruṇāstreṇa saṃvṛtam / (2.1) Par.?
arjunasya laghutvācca saṃvṛtatvācca tejasaḥ // (2.2) Par.?
sāśvasūtaratho bhīmo droṇaputrāstrasaṃvṛtaḥ / (3.1) Par.?
agnāvagnir iva nyasto jvālāmālī sudurdṛśaḥ // (3.2) Par.?
yathā rātrikṣaye rājañ jyotīṃṣyastagiriṃ prati / (4.1) Par.?
samāpetustathā bāṇā bhīmasenarathaṃ prati // (4.2) Par.?
sa hi bhīmo rathaścāsya hayāḥ sūtaśca māriṣa / (5.1) Par.?
saṃvṛtā droṇaputreṇa pāvakāntargatābhavan // (5.2) Par.?
yathā dagdhvā jagat kṛtsnaṃ samaye sacarācaram / (6.1) Par.?
gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot // (6.2) Par.?
sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ / (7.1) Par.?
tathā praviṣṭaṃ tat tejo na prājñāyata kiṃcana // (7.2) Par.?
vikīrṇam astraṃ tad dṛṣṭvā tathā bhīmarathaṃ prati / (8.1) Par.?
udīryamāṇaṃ drauṇiṃ ca niṣpratidvaṃdvam āhave // (8.2) Par.?
sarvasainyāni pāṇḍūnāṃ nyastaśastrāṇyacetasaḥ / (9.1) Par.?
yudhiṣṭhirapurogāṃśca vimukhāṃstānmahārathān // (9.2) Par.?
arjuno vāsudevaśca tvaramāṇau mahādyutī / (10.1) Par.?
avaplutya rathād vīrau bhīmam ādravatāṃ tataḥ // (10.2) Par.?
tatastad droṇaputrasya tejo 'strabalasaṃbhavam / (11.1) Par.?
vigāhya tau subalinau māyayāviśatāṃ tadā // (11.2) Par.?
nyastaśastrau tatastau tu nādahad astrajo 'nalaḥ / (12.1) Par.?
vāruṇāstraprayogācca vīryavattvācca kṛṣṇayoḥ // (12.2) Par.?
tataścakṛṣatur bhīmaṃ tasya sarvāyudhāni ca / (13.1) Par.?
nārāyaṇāstraśāntyarthaṃ naranārāyaṇau balāt // (13.2) Par.?
apakṛṣyamāṇaḥ kaunteyo nadatyeva mahārathaḥ / (14.1) Par.?
vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam // (14.2) Par.?
tam abravīd vāsudevaḥ kim idaṃ pāṇḍunandana / (15.1) Par.?
vāryamāṇo 'pi kaunteya yad yuddhānna nivartase // (15.2) Par.?
yadi yuddhena jeyāḥ syur ime kauravanandanāḥ / (16.1) Par.?
vayam apyatra yudhyema tathā ceme nararṣabhāḥ // (16.2) Par.?
rathebhyastvavatīrṇāstu sarva eva sma tāvakāḥ / (17.1) Par.?
tasmāt tvam api kaunteya rathāt tūrṇam apākrama // (17.2) Par.?
evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat / (18.1) Par.?
niḥśvasantaṃ yathā nāgaṃ krodhasaṃraktalocanam // (18.2) Par.?
yadāpakṛṣṭaḥ sa rathānnyāsitaścāyudhaṃ bhuvi / (19.1) Par.?
tato nārāyaṇāstraṃ tat praśāntaṃ śatrutāpanam // (19.2) Par.?
tasmin praśānte vidhinā tadā tejasi duḥsahe / (20.1) Par.?
babhūvur vimalāḥ sarvā diśaḥ pradiśa eva ca // (20.2) Par.?
pravavuśca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ / (21.1) Par.?
vāhanāni ca hṛṣṭāni yodhāśca manujeśvara // (21.2) Par.?
vyapoḍhe ca tato ghore tasmiṃstejasi bhārata / (22.1) Par.?
babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ // (22.2) Par.?
hataśeṣaṃ balaṃ tatra pāṇḍavānām atiṣṭhata / (23.1) Par.?
astravyuparamāddhṛṣṭaṃ tava putrajighāṃsayā // (23.2) Par.?
vyavasthite bale tasmin astre pratihate tathā / (24.1) Par.?
duryodhano mahārāja droṇaputram athābravīt // (24.2) Par.?
aśvatthāman punaḥ śīghram astram etat prayojaya / (25.1) Par.?
vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇaḥ // (25.2) Par.?
aśvatthāmā tathoktastu tava putreṇa māriṣa / (26.1) Par.?
sudīnam abhiniḥśvasya rājānam idam abravīt // (26.2) Par.?
naitad āvartate rājann astraṃ dvir nopapadyate / (27.1) Par.?
āvartayannihantyetat prayoktāraṃ na saṃśayaḥ // (27.2) Par.?
eṣa cāstrapratīghātaṃ vāsudevaḥ prayuktavān / (28.1) Par.?
anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa // (28.2) Par.?
parājayo vā mṛtyur vā śreyo mṛtyur na nirjayaḥ / (29.1) Par.?
nirjitāścārayo hyete śastrotsargānmṛtopamāḥ // (29.2) Par.?
duryodhana uvāca / (30.1) Par.?
ācāryaputra yadyetad dvir astraṃ na prayujyate / (30.2) Par.?
anyair gurughnā vadhyantām astrair astravidāṃ vara // (30.3) Par.?
tvayi hyastrāṇi divyāni yathā syustryambake tathā / (31.1) Par.?
icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ // (31.2) Par.?
dhṛtarāṣṭra uvāca / (32.1) Par.?
tasmin astre pratihate droṇe copadhinā hate / (32.2) Par.?
tathā duryodhanenokto drauṇiḥ kim akarot punaḥ // (32.3) Par.?
dṛṣṭvā pārthāṃśca saṃgrāme yuddhāya samavasthitān / (33.1) Par.?
nārāyaṇāstranirmuktāṃścarataḥ pṛtanāmukhe // (33.2) Par.?
saṃjaya uvāca / (34.1) Par.?
jānan pituḥ sa nidhanaṃ siṃhalāṅgūlaketanaḥ / (34.2) Par.?
sakrodho bhayam utsṛjya abhidudrāva pārṣatam // (34.3) Par.?
abhidrutya ca viṃśatyā kṣudrakāṇāṃ nararṣabhaḥ / (35.1) Par.?
pañcabhiścātivegena vivyādha puruṣarṣabham // (35.2) Par.?
dhṛṣṭadyumnastato rājañ jvalantam iva pāvakam / (36.1) Par.?
droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām // (36.2) Par.?
sārathiṃ cāsya viṃśatyā svarṇapuṅkhaiḥ śilāśitaiḥ / (37.1) Par.?
hayāṃśca caturo 'vidhyaccaturbhir niśitaiḥ śaraiḥ // (37.2) Par.?
viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm / (38.1) Par.?
ādadat sarvalokasya prāṇān iva mahāraṇe // (38.2) Par.?
pārṣatastu balī rājan kṛtāstraḥ kṛtaniśramaḥ / (39.1) Par.?
drauṇim evābhidudrāva kṛtvā mṛtyuṃ nivartanam // (39.2) Par.?
tato bāṇamayaṃ varṣaṃ droṇaputrasya mūrdhani / (40.1) Par.?
avāsṛjad ameyātmā pāñcālyo rathināṃ varaḥ // (40.2) Par.?
taṃ drauṇiḥ samare kruddhaśchādayāmāsa patribhiḥ / (41.1) Par.?
vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran // (41.2) Par.?
dvābhyāṃ ca suvikṛṣṭābhyāṃ kṣurābhyāṃ dhvajakārmuke / (42.1) Par.?
chittvā pāñcālarājasya drauṇir anyaiḥ samārdayat // (42.2) Par.?
vyaśvasūtarathaṃ cainaṃ drauṇiścakre mahāhave / (43.1) Par.?
tasya cānucarān sarvān kruddhaḥ prācchādayaccharaiḥ // (43.2) Par.?
pradudrāva tataḥ sainyaṃ pāñcālānāṃ viśāṃ pate / (44.1) Par.?
saṃbhrāntarūpam ārtaṃ ca śaravarṣaparikṣatam // (44.2) Par.?
dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam / (45.1) Par.?
śaineyo 'codayat tūrṇaṃ raṇaṃ drauṇirathaṃ prati // (45.2) Par.?
aṣṭabhir niśitaiścaiva so 'śvatthāmānam ārdayat / (46.1) Par.?
viṃśatyā punar āhatya nānārūpair amarṣaṇam / (46.2) Par.?
vivyādha ca tathā sūtaṃ caturbhiścaturo hayān // (46.3) Par.?
so 'tividdho maheṣvāso nānāliṅgair amarṣaṇaḥ / (47.1) Par.?
yuyudhānena vai drauṇiḥ prahasan vākyam abravīt // (47.2) Par.?
śaineyābhyavapattiṃ te jānāmyācāryaghātinaḥ / (48.1) Par.?
na tvenaṃ trāsyasi mayā grastam ātmānam eva ca // (48.2) Par.?
evam uktvārkaraśmyābhaṃ suparvāṇaṃ śarottamam / (49.1) Par.?
vyasṛjat sātvate drauṇir vajraṃ vṛtre yathā hariḥ // (49.2) Par.?
sa taṃ nirbhidya tenāstaḥ sāyakaḥ saśarāvaram / (50.1) Par.?
viveśa vasudhāṃ bhittvā śvasan bilam ivoragaḥ // (50.2) Par.?
sa bhinnakavacaḥ śūrastottrārdita iva dvipaḥ / (51.1) Par.?
vimucya saśaraṃ cāpaṃ bhūrivraṇaparisravaḥ // (51.2) Par.?
sīdan rudhirasiktaśca rathopastha upāviśat / (52.1) Par.?
sūtenāpahṛtastūrṇaṃ droṇaputrād rathāntaram // (52.2) Par.?
athānyena supuṅkhena śareṇa nataparvaṇā / (53.1) Par.?
ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ // (53.2) Par.?
sa pūrvam atividdhaśca bhṛśaṃ paścācca pīḍitaḥ / (54.1) Par.?
sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam // (54.2) Par.?
taṃ mattam iva siṃhena rājan kuñjaram arditam / (55.1) Par.?
javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ // (55.2) Par.?
kirīṭī bhīmasenaśca vṛddhakṣatraśca pauravaḥ / (56.1) Par.?
yuvarājaśca cedīnāṃ mālavaśca sudarśanaḥ / (56.2) Par.?
pañcabhiḥ pañcabhir bāṇair abhyaghnan sarvataḥ samam // (56.3) Par.?
āśīviṣābhair viṃśadbhiḥ pañcabhiścāpi tāñ śaraiḥ / (57.1) Par.?
cicheda yugapad drauṇiḥ pañcaviṃśatisāyakān // (57.2) Par.?
saptabhiśca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat / (58.1) Par.?
mālavaṃ tribhir ekena pārthaṃ ṣaḍbhir vṛkodaram // (58.2) Par.?
tataste vivyadhuḥ sarve drauṇiṃ rājanmahārathāḥ / (59.1) Par.?
yugapacca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ // (59.2) Par.?
yuvarājastu viṃśatyā drauṇiṃ vivyādha patriṇām / (60.1) Par.?
pārthaśca punar aṣṭābhistathā sarve tribhistribhiḥ // (60.2) Par.?
tato 'rjunaṃ ṣaḍbhir athājaghāna drauṇāyanir daśabhir vāsudevam / (61.1) Par.?
bhīmaṃ daśārdhair yuvarājaṃ caturbhir dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca / (61.2) Par.?
punaḥ pārthaṃ śaravarṣeṇa viddhvā drauṇir ghoraṃ siṃhanādaṃ nanāda // (61.3) Par.?
tasyāsyataḥ suniśitān pītadhārān drauṇeḥ śarān pṛṣṭhataścāgrataśca / (62.1) Par.?
dharā viyad dyauḥ pradiśo diśaśca channā bāṇair abhavan ghorarūpaiḥ // (62.2) Par.?
āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau / (63.1) Par.?
bhujau śiraścendrasamānavīryas tribhiḥ śarair yugapat saṃcakarta // (63.2) Par.?
sa pauravaṃ rathaśaktyā nihatya chittvā rathaṃ tilaśaścāpi bāṇaiḥ / (64.1) Par.?
chittvāsya bāhū varacandanāktau bhallena kāyācchira uccakarta // (64.2) Par.?
yuvānam indīvaradāmavarṇaṃ cedipriyaṃ yuvarājaṃ prahasya / (65.1) Par.?
bāṇaistvarāvāñ jvalitāgnikalpair viddhvā prādānmṛtyave sāśvasūtam // (65.2) Par.?
tānnihatya raṇe vīro droṇaputro yudhāṃ patiḥ / (66.1) Par.?
dadhmau pramuditaḥ śaṅkhaṃ bṛhantam aparājitaḥ // (66.2) Par.?
tataḥ sarve ca pāñcālā bhīmasenaśca pāṇḍavaḥ / (67.1) Par.?
dhṛṣṭadyumnarathaṃ bhītāstyaktvā samprādravan diśaḥ // (67.2) Par.?
tān prabhagnāṃstathā drauṇiḥ pṛṣṭhato vikirañ śaraiḥ / (68.1) Par.?
abhyavartata vegena kālavat pāṇḍuvāhinīm // (68.2) Par.?
te vadhyamānāḥ samare droṇaputreṇa kṣatriyāḥ / (69.1) Par.?
droṇaputraṃ bhayād rājan dikṣu sarvāsu menire // (69.2) Par.?
Duration=0.22504615783691 secs.