Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8124
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ / (1.2) Par.?
yotsyate 'maravat saṃkhye parasainyeṣu bhārata // (1.3) Par.?
purujit kuntibhojaśca maheṣvāso mahābalaḥ / (2.1) Par.?
mātulo bhīmasenasya sa ca me 'tiratho mataḥ // (2.2) Par.?
eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaśca ha / (3.1) Par.?
citrayodhī ca śaktaśca mato me rathapuṃgavaḥ // (3.2) Par.?
sa yotsyati hi vikramya maghavān iva dānavaiḥ / (4.1) Par.?
yodhāścāsya parikhyātāḥ sarve yuddhaviśāradāḥ // (4.2) Par.?
bhāgineyakṛte vīraḥ sa kariṣyati saṃgare / (5.1) Par.?
sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ // (5.2) Par.?
bhaimasenir mahārāja haiḍimbo rākṣaseśvaraḥ / (6.1) Par.?
mato me bahumāyāvī rathayūthapayūthapaḥ // (6.2) Par.?
yotsyate samare tāta māyābhiḥ samarapriyaḥ / (7.1) Par.?
ye cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ // (7.2) Par.?
ete cānye ca bahavo nānājanapadeśvarāḥ / (8.1) Par.?
sametāḥ pāṇḍavasyārthe vāsudevapurogamāḥ // (8.2) Par.?
ete prādhānyato rājan pāṇḍavasya mahātmanaḥ / (9.1) Par.?
rathāścātirathāścaiva ye cāpyardharathā matāḥ // (9.2) Par.?
neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa / (10.1) Par.?
mahendreṇeva vīreṇa pālyamānāṃ kirīṭinā // (10.2) Par.?
tair ahaṃ samare vīra tvām āyadbhir jayaiṣibhiḥ / (11.1) Par.?
yotsyāmi jayam ākāṅkṣann athavā nidhanaṃ raṇe // (11.2) Par.?
pārthaṃ ca vāsudevaṃ ca cakragāṇḍīvadhāriṇau / (12.1) Par.?
saṃdhyāgatāvivārkendū sameṣye puruṣottamau // (12.2) Par.?
ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ / (13.1) Par.?
sahasainyān ahaṃ tāṃśca pratīyāṃ raṇamūrdhani // (13.2) Par.?
ete rathāścātirathāśca tubhyaṃ yathāpradhānaṃ nṛpa kīrtitā mayā / (14.1) Par.?
tathā rājann ardharathāśca kecit tathaiva teṣām api kauravendra // (14.2) Par.?
arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ / (15.1) Par.?
sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata // (15.2) Par.?
pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam / (16.1) Par.?
udyateṣum abhiprekṣya pratiyudhyantam āhave // (16.2) Par.?
lokastad veda yad ahaṃ pituḥ priyacikīrṣayā / (17.1) Par.?
prāptaṃ rājyaṃ parityajya brahmacarye dhṛtavrataḥ // (17.2) Par.?
citrāṅgadaṃ kauravāṇām ahaṃ rājye 'bhyaṣecayam / (18.1) Par.?
vicitravīryaṃ ca śiśuṃ yauvarājye 'bhyaṣecayam // (18.2) Par.?
devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu / (19.1) Par.?
naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana // (19.2) Par.?
sa hi strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ / (20.1) Par.?
kanyā bhūtvā pumāñ jāto na yotsye tena bhārata // (20.2) Par.?
sarvāṃstvanyān haniṣyāmi pārthivān bharatarṣabha / (21.1) Par.?
yān sameṣyāmi samare na tu kuntīsutānnṛpa // (21.2) Par.?
Duration=0.11238408088684 secs.