Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8133
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tatastṛtīye divase same deśe vyavasthitaḥ / (1.2) Par.?
preṣayāmāsa me rājan prāpto 'smīti mahāvrataḥ // (1.3) Par.?
tam āgatam ahaṃ śrutvā viṣayāntaṃ mahābalam / (2.1) Par.?
abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum // (2.2) Par.?
gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ / (3.1) Par.?
ṛtvigbhir devakalpaiśca tathaiva ca purohitaiḥ // (3.2) Par.?
sa mām abhigataṃ dṛṣṭvā jāmadagnyaḥ pratāpavān / (4.1) Par.?
pratijagrāha tāṃ pūjāṃ vacanaṃ cedam abravīt // (4.2) Par.?
bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā / (5.1) Par.?
akāmeyam ihānītā punaścaiva visarjitā // (5.2) Par.?
vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt / (6.1) Par.?
parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati // (6.2) Par.?
pratyākhyātā hi śālvena tvayā nīteti bhārata / (7.1) Par.?
tasmād imāṃ manniyogāt pratigṛhṇīṣva bhārata // (7.2) Par.?
svadharmaṃ puruṣavyāghra rājaputrī labhatviyam / (8.1) Par.?
na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha // (8.2) Par.?
tatastaṃ nātimanasaṃ samudīkṣyāham abruvam / (9.1) Par.?
nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃcana // (9.2) Par.?
śālvasyāham iti prāha purā mām iha bhārgava / (10.1) Par.?
mayā caivābhyanujñātā gatā saubhapuraṃ prati // (10.2) Par.?
na bhayānnāpyanukrośānna lobhānnārthakāmyayā / (11.1) Par.?
kṣatradharmam ahaṃ jahyām iti me vratam āhitam // (11.2) Par.?
atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ / (12.1) Par.?
na kariṣyasi ced etad vākyaṃ me kurupuṃgava // (12.2) Par.?
haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ / (13.1) Par.?
saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ // (13.2) Par.?
tam ahaṃ gīrbhir iṣṭābhiḥ punaḥ punar ariṃdamam / (14.1) Par.?
ayācaṃ bhṛguśārdūlaṃ na caiva praśaśāma saḥ // (14.2) Par.?
tam ahaṃ praṇamya śirasā bhūyo brāhmaṇasattamam / (15.1) Par.?
abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi // (15.2) Par.?
iṣvastraṃ mama bālasya bhavataiva caturvidham / (16.1) Par.?
upadiṣṭaṃ mahābāho śiṣyo 'smi tava bhārgava // (16.2) Par.?
tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ / (17.1) Par.?
jānīṣe māṃ guruṃ bhīṣma na cemāṃ pratigṛhṇase / (17.2) Par.?
sutāṃ kāśyasya kauravya matpriyārthaṃ mahīpate // (17.3) Par.?
na hi te vidyate śāntir anyathā kurunandana / (18.1) Par.?
gṛhāṇemāṃ mahābāho rakṣasva kulam ātmanaḥ / (18.2) Par.?
tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati // (18.3) Par.?
tathā bruvantaṃ tam ahaṃ rāmaṃ parapuraṃjayam / (19.1) Par.?
naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te // (19.2) Par.?
gurutvaṃ tvayi samprekṣya jāmadagnya purātanam / (20.1) Par.?
prasādaye tvāṃ bhagavaṃstyaktaiṣā hi purā mayā // (20.2) Par.?
ko jātu parabhāvāṃ hi nārīṃ vyālīm iva sthitām / (21.1) Par.?
vāsayeta gṛhe jānan strīṇāṃ doṣānmahātyayān // (21.2) Par.?
na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute / (22.1) Par.?
prasīda mā vā yad vā te kāryaṃ tat kuru māciram // (22.2) Par.?
ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho / (23.1) Par.?
maruttena mahābuddhe gītaḥ śloko mahātmanā // (23.2) Par.?
guror apyavaliptasya kāryākāryam ajānataḥ / (24.1) Par.?
utpathapratipannasya kāryaṃ bhavati śāsanam // (24.2) Par.?
sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam / (25.1) Par.?
guruvṛttaṃ na jānīṣe tasmād yotsyāmyahaṃ tvayā // (25.2) Par.?
guruṃ na hanyāṃ samare brāhmaṇaṃ ca viśeṣataḥ / (26.1) Par.?
viśeṣatastapovṛddham evaṃ kṣāntaṃ mayā tava // (26.2) Par.?
udyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat / (27.1) Par.?
yo hanyāt samare kruddho yudhyantam apalāyinam / (27.2) Par.?
brahmahatyā na tasya syād iti dharmeṣu niścayaḥ // (27.3) Par.?
kṣatriyāṇāṃ sthito dharme kṣatriyo 'smi tapodhana / (28.1) Par.?
yo yathā vartate yasmiṃstathā tasmin pravartayan / (28.2) Par.?
nādharmaṃ samavāpnoti naraḥ śreyaśca vindati // (28.3) Par.?
arthe vā yadi vā dharme samartho deśakālavit / (29.1) Par.?
anarthasaṃśayāpannaḥ śreyānniḥsaṃśayena ca // (29.2) Par.?
yasmāt saṃśayite 'rthe 'smin yathānyāyaṃ pravartase / (30.1) Par.?
tasmād yotsyāmi sahitastvayā rāma mahāhave / (30.2) Par.?
paśya me bāhuvīryaṃ ca vikramaṃ cātimānuṣam // (30.3) Par.?
evaṃ gate 'pi tu mayā yacchakyaṃ bhṛgunandana / (31.1) Par.?
tat kariṣye kurukṣetre yotsye vipra tvayā saha / (31.2) Par.?
dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune // (31.3) Par.?
tatra tvaṃ nihato rāma mayā śaraśatācitaḥ / (32.1) Par.?
lapsyase nirjitāṃl lokāñ śastrapūto mahāraṇe // (32.2) Par.?
sa gaccha vinivartasva kurukṣetraṃ raṇapriya / (33.1) Par.?
tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana // (33.2) Par.?
api yatra tvayā rāma kṛtaṃ śaucaṃ purā pituḥ / (34.1) Par.?
tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava // (34.2) Par.?
tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada / (35.1) Par.?
vyapaneṣyāmi te darpaṃ paurāṇaṃ brāhmaṇabruva // (35.2) Par.?
yaccāpi katthase rāma bahuśaḥ pariṣatsu vai / (36.1) Par.?
nirjitāḥ kṣatriyā loke mayaikeneti tacchṛṇu // (36.2) Par.?
na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo 'pi vā / (37.1) Par.?
yaste yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet // (37.2) Par.?
so 'haṃ jāto mahābāho bhīṣmaḥ parapuraṃjayaḥ / (38.1) Par.?
vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ // (38.2) Par.?
Duration=0.13327288627625 secs.