Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8334
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīgaṇeśāya namaḥ / (1.1) Par.?
atha gayāmāhātmyaṃ prārabhyate / (1.2) Par.?
brahmovāca / (1.3) Par.?
sārātsārataraṃ vyāsa gayāmāhātmyam uttamam / (1.4) Par.?
pravakṣyāmi samāsena bhuktimuktipradaṃ śṛṇu // (1.5) Par.?
gayāsuro 'bhavatpūrvaṃ vīryavānparamaḥ sa ca / (2.1) Par.?
tapastapyanmahāghoraṃ sarvabhūtopatāpanam // (2.2) Par.?
tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ / (3.1) Par.?
śaraṇaṃ harirūce tān bhavitavyaṃ śivātmabhaiḥ // (3.2) Par.?
pātyate 'sya mahādehas tathetyūcuḥ surā harim / (4.1) Par.?
kadācicchivapūjārthaṃ kṣīrābdheḥ kamalāni ca // (4.2) Par.?
ānīya kīkaṭe deśe śayanaṃ cākarod balī / (5.1) Par.?
viṣṇumāyāvimūḍho 'sau gadayā viṣṇunā hataḥ // (5.2) Par.?
ato gadādharo viṣṇurgayāyāṃ muktidaḥ sthitaḥ / (6.1) Par.?
tasya deho liṅgarūpī sthitaḥ śuddhe pitāmahaḥ // (6.2) Par.?
janārdanaśca kāleśastathānyaḥ prapitāmahaḥ / (7.1) Par.?
viṣṇurāhātha maryādāṃ puṇyakṣetraṃ bhaviṣyati // (7.2) Par.?
yajñaṃ śrāddhaṃ piṇḍadānaṃ snānādi kurute naraḥ / (8.1) Par.?
sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ // (8.2) Par.?
gayātīrthaṃ paraṃ jñātvā yāgaṃ cakre pitāmahaḥ / (9.1) Par.?
brāhmaṇānpūjayāmāsa ṛtvigarthamupāgatān // (9.2) Par.?
mahānadīṃ rasavahāṃ sṛṣṭvā vāpyādikaṃ tathā / (10.1) Par.?
bhakṣyabhojyaphalādīṃśca kāmadhenuṃ tathāsṛjat // (10.2) Par.?
pañcakrośaṃ gayokṣetraṃ brāhmaṇebhyo dadau prabhuḥ / (11.1) Par.?
dharamayāgeṣu lobhāttu pratigṛhya dhanādikam // (11.2) Par.?
sthitā viprāstadā śaptā gayāyāṃ brāhmaṇāstataḥ / (12.1) Par.?
mā bhūt traipuruṣī vidyā mā bhūttraipuruṣaṃ dhanam // (12.2) Par.?
yuṣmākaṃ syādvārivahā nadī pāṣāṇaparvataḥ / (13.1) Par.?
śaptaistu prārthito brahmānugrahaṃ kṛtavānprabhuḥ // (13.2) Par.?
lokāḥ puṇyā gayāyāṃ hi śrāddhino brahmalokagāḥ / (14.1) Par.?
yuṣmānye pūjayiṣyanti tairahaṃ pūjitaḥ sadā // (14.2) Par.?
brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā / (15.1) Par.?
vāsaḥ puṃsāṃ kurukṣetre muktireṣā caturvidhā // (15.2) Par.?
samudrāḥ saritaḥ sarvā vāpīkūpahradāstathā / (16.1) Par.?
snātukāmā gayātīrthaṃ vyāsa yāsa yānti na saṃśayaḥ // (16.2) Par.?
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ / (17.1) Par.?
pāpaṃ tatsaṃgajaṃ sarvaṃ gayāśrāddhādvinaśyati // (17.2) Par.?
asaṃskṛtā mṛtā ye ca paśucorahatāśca ye / (18.1) Par.?
sarpadaṣṭā gayāśrāddhānmuktāḥ svargaṃ vrajanti te // (18.2) Par.?
gayāyāṃ piṇḍadānena yatphalaṃ labhate naraḥ / (19.1) Par.?
na tacchakyaṃ mayā vaktuṃ varṣakoṭiśatairapi // (19.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma dvyaśītitamo 'dhyāyaḥ // (20.1) Par.?
Duration=0.0574049949646 secs.