Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fast, upavāsa, upavasatha, vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8382
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
vrataṃ māsopavāsākhyaṃ sarvotkṛṣṭaṃ vadāmi te / (1.2) Par.?
vānaprastho yatirnārī kuryānmāsopavāsakam // (1.3) Par.?
āśvinasya site pakṣe ekādaśyāmupoṣitaḥ / (2.1) Par.?
vratametattu gṛhṇīyādyāvattriṃśaddināni tu // (2.2) Par.?
adyaprabhṛtyahaṃ viṣṇo yāvadutthānakaṃ tava / (3.1) Par.?
arcayetvāmanaśraṃstu dināni triṃśadeva tu // (3.2) Par.?
kārtikāśvinayorviṣṇo dvādaśyoḥ śuklayoraham / (4.1) Par.?
mriye yadyantarāle tu vratabhaṅgo na me bhavet // (4.2) Par.?
hariṃ yajet triṣavaṇasnāyī gandhādibhirvratī / (5.1) Par.?
gātrābhyaṅgaṃ gandhalepaṃ devatāyatane tyajet // (5.2) Par.?
dvādaśyāmatha sampūjya pradadyāddvijabhojanam / (6.1) Par.?
tataśca pāraṇaṃ kuryāddharermāsopavāsakṛt // (6.2) Par.?
dugdhādiprāśanaṃ kuryādvratastho mūrchito 'ntarā / (7.1) Par.?
dugdhādyairna vrataṃ naśyedbhuktimuktimavāpnuyāt // (7.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe māsopavāsavrataṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ // (8.1) Par.?
Duration=0.025748014450073 secs.