UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8382
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vrataṃ māsopavāsākhyaṃ sarvotkṛṣṭaṃ vadāmi te / (1.2)
Par.?
vānaprastho yatirnārī kuryānmāsopavāsakam // (1.3)
Par.?
āśvinasya site pakṣe ekādaśyāmupoṣitaḥ / (2.1)
Par.?
vratametattu gṛhṇīyādyāvattriṃśaddināni tu // (2.2)
Par.?
adyaprabhṛtyahaṃ viṣṇo yāvadutthānakaṃ tava / (3.1)
Par.?
arcayetvāmanaśraṃstu dināni triṃśadeva tu // (3.2)
Par.?
kārtikāśvinayorviṣṇo dvādaśyoḥ śuklayoraham / (4.1)
Par.?
mriye yadyantarāle tu vratabhaṅgo na me bhavet // (4.2)
Par.?
hariṃ
yajet triṣavaṇasnāyī gandhādibhirvratī / (5.1)
Par.?
gātrābhyaṅgaṃ gandhalepaṃ devatāyatane tyajet // (5.2)
Par.?
dvādaśyāmatha sampūjya pradadyāddvijabhojanam / (6.1)
Par.?
tataśca pāraṇaṃ kuryāddharermāsopavāsakṛt // (6.2)
Par.?
dugdhādiprāśanaṃ kuryādvratastho mūrchito 'ntarā / (7.1)
Par.?
dugdhādyairna vrataṃ naśyedbhuktimuktimavāpnuyāt // (7.2)
Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe māsopavāsavrataṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ // (8.1)
Par.?
Duration=0.025748014450073 secs.