Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): fast, upavāsa, upavasatha, vrata
Show parallels Show headlines
Use dependency labeler
Chapter id: 8383
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
vratāni kārtike vakṣye snātvā viṣṇuṃ prapūjayet / (1.2) Par.?
ekabhaktena naktena māsaṃ vāyācitena vā // (1.3) Par.?
dugdhaśākaphalādyairvā upavāsena vā punaḥ / (2.1) Par.?
sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet // (2.2) Par.?
sadā harervrataṃ śreṣṭhaṃ tataḥ syāddakṣiṇāyane / (3.1) Par.?
cāturmāsye tatastasmātkārtike bhīṣmapañcakam // (3.2) Par.?
tataḥ śreṣṭhavrataṃ śuklasyaikādaśyāṃ samācaret / (4.1) Par.?
snātvā trikālaṃ pitrādīnyavādyairarcayeddharim // (4.2) Par.?
yajenmaunī ghṛtādyaiśca pañcagavyena vāribhiḥ / (5.1) Par.?
snāpayitvātha karpūramukhaiścaivānulepayet // (5.2) Par.?
ghṛtāktaguggulairdhūpaṃ dvijaḥ pañcadinaṃ dahet / (6.1) Par.?
naivedyaṃ paramānnaṃ tu japedaṣṭottaraṃ śatam // (6.2) Par.?
oṃ namo vāsudevāya ghṛtavrīhitilādikam / (7.1) Par.?
aṣṭākṣareṇa mantreṇa svāhāntena tu homayet // (7.2) Par.?
prathame 'hni hareḥ pādau yajet padmair dvitayika / (8.1) Par.?
bilvapatrairjānudeśaṃ nābhiṃ gandhena cāpare // (8.2) Par.?
mālatyā bhūmiśāyī syādgomayaṃ prāśayetkramāt // (9.2) Par.?
gomūtraṃ ca dadhi kṣīraṃ pañcame pañcagavyakam / (10.1) Par.?
naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk // (10.2) Par.?
ekādaśīvrataṃ nityaṃ tatkuryātpakṣayordvayoḥ / (11.1) Par.?
aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam // (11.2) Par.?
ekādaśī dvādaśī ca niśānte ca trayodaśī / (12.1) Par.?
nityamekādaśī yatra tatra saṃnihito hariḥ // (12.2) Par.?
daśamyekādaśī yatra tatrasthāścāsurādayaḥ / (13.1) Par.?
dvādaśyāṃ pāraṇaṃ kuryātsūtake mṛtake caret // (13.2) Par.?
caturdaśīṃ pratipadaṃ pūrvamiśrām upāvaset / (14.1) Par.?
paurṇamāsyām amāvāsyāṃ pratipanmiśritāṃ mune // (14.2) Par.?
dvitīyāṃ tṛtīyāmiśrāṃ tṛtīyāṃ cāpyupāvaset / (15.1) Par.?
caturthyā saṃgatāṃ nityaṃ caturthoñcanayā yutām / (15.2) Par.?
pañcamīṃ ṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāṃ ca saptamīm // (15.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhīṣmapañcakādivrataṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ // (16.1) Par.?
Duration=0.062265872955322 secs.